निजी इक्विटी शीतकालः २०२३-२४ : प्रौद्योगिक्याः चालितः बाजारपरिवर्तनः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी-सञ्चालित-निजी-इक्विटी : १.
अङ्कीययुगे कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन निजीइक्विटीप्रबन्धकानां कृते नूतनाः अवसराः प्राप्ताः । कृत्रिमबुद्धिप्रौद्योगिकी तेषां अधिककुशलतया आँकडानां विश्लेषणं, जोखिमानां अवसरानां च पहिचानं, निवेशरणनीतयः अनुकूलनं च कर्तुं साहाय्यं कर्तुं शक्नोति।
कोषनिरीक्षणे कृत्रिमबुद्धेः अनुप्रयोगविषये सीमितसाझेदारानाम् विचाराः क्रमेण स्पष्टाः भवन्ति । ३८% सीमितसाझेदाराः कोषनिरीक्षणे कृत्रिमबुद्धेः उपयोगं कर्तुं योजनां कुर्वन्ति, यदा तु ३१% सीमितभागिनः प्रतिस्पर्धात्मकस्थितिविश्लेषणे कृत्रिमबुद्धिक्षमतां समावेशयिष्यन्ति इति अवदन्
पार-प्रक्रिया एकीकरणं निवेशनिर्णयाः च : १.
यद्यपि केचन सीमितभागिनः निजीसम्पत्तिप्रबन्धने कृत्रिमबुद्धेः उपयोगं सक्रियरूपेण अन्वेषयन्ति तथापि सर्वाणि प्रक्रियाः प्रत्यक्षतया स्वचालिताः न भवितुम् अर्हन्ति । निवेशनिर्णयाः, भर्ती च एतादृशाः प्रक्रियाः सन्ति, येषां प्रभावः कृत्रिमबुद्ध्या तुल्यकालिकरूपेण कठिनः भवति । निवेशनिर्णयानां कृते सीमितसाझेदारानाम् विपण्यजोखिमाः, अवसराः, निवेशलक्ष्याणि च इत्यादीनां कारकानाम् विचारः करणीयः, ये अन्तिमनिवेशपरिचयं निर्धारयन्ति भरणस्य दृष्ट्या कृत्रिमबुद्धिप्रौद्योगिकी मानवसंसाधनविभागस्य कार्यस्य पूर्णतया स्थाने न भवितुं शक्नोति, यतः तस्मिन् जनानां मध्ये संचारः विश्वासः च भवति, तथैव प्रतिभानां व्यापकं मूल्याङ्कनं च भवति
निजी इक्विटी प्रबन्धकाः : अग्रे दृष्ट्वा
कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन निजीइक्विटीविपण्यं २०२३-२४ तमस्य वर्षस्य शिशिरे नूतनानां परिवर्तनानां आरम्भं करिष्यति। एते परिवर्तनानि नूतनान् अवसरान् चुनौतीं च आनयितुं शक्नुवन्ति सीमितसाझेदारानाम् एकं शान्तं सकारात्मकं च मनोवृत्तिः स्थापयितुं तथा च समये एव नूतनानि प्रौद्योगिकीनि ज्ञानं च शिक्षितुं निपुणतां प्राप्तुं च आवश्यकम्।