बहुसंस्कृतिवादस्य मिश्रणं टकरावं च चलचित्रदूरदर्शनसुधारस्य दृष्ट्या पश्यन्

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे चलचित्र-दूरदर्शन-उद्योगे अपूर्वं परिवर्तनं भवति । विवादं जनयन्तः शास्त्रीयचलच्चित्रस्य पुनर्स्थापनात् आरभ्य चर्चां जनयन्तः उदयमानानाम् एनिमेशनकार्यस्य अद्वितीयशैल्याः यावत्, एतत् न केवलं सृजनात्मकप्रविधिषु सौन्दर्यसंकल्पनेषु च परिवर्तनं प्रतिबिम्बयति, अपितु बहुसंस्कृतिवादस्य मिश्रणेन, टकरावेन च निकटतया सम्बद्धम् अस्ति उदाहरणरूपेण कैमरन् इत्यस्य "एलियन" इत्यस्य पुनर्स्थापनं गृह्यताम् अस्य महत्त्वपूर्णस्य विज्ञानकथाचलच्चित्रस्य जीर्णोद्धारप्रक्रियायाः समये प्रेक्षकाणां संशयानां आलोचनानां च सामना अभवत् । एकतः प्रेक्षकाणां मूलग्रन्थस्य गहनभावनानां स्मृतीनां च कारणेन एतत् भवितुम् अर्हति, तेषां मतं यत् पुनर्स्थापितेन संस्करणेन मूलग्रन्थस्य आकर्षणं नष्टं जातम् अपरतः, एतत् अवगमनस्य भेदं च प्रतिबिम्बयति विभिन्नेषु सांस्कृतिकपृष्ठभूमिषु युगेषु च चलच्चित्रकलानां अपेक्षाः . विभिन्नेषु देशेषु क्षेत्रेषु च "एलियन" इत्यनेन प्रतिनिधित्वं कृतानां विज्ञानकथाभयानकतत्त्वानां भिन्नस्वीकृतिः व्याख्या च भवति । केषुचित् क्षेत्रेषु जनाः चलच्चित्रेण आनयितस्य दृश्यप्रभावस्य तनावपूर्णवातावरणस्य च विषये अधिकं ध्यानं दातुं शक्नुवन्ति; एतत् सांस्कृतिकं भेदं पुनर्स्थापितस्य संस्करणस्य मूल्याङ्कनस्य भेदं जनयति, तथा च बहुभाषिकबहुसांस्कृतिकपृष्ठभूमिषु एकस्यैव चलच्चित्रस्य दूरदर्शनस्य च कार्यस्य भिन्नबोधं भावनां च प्रतिबिम्बयति “अण्डर द स्ट्रेंजर” इत्यस्मिन् चित्रशैल्याः विषयं पश्यामः । अस्य एनिमे इत्यस्य अद्वितीयशैल्या व्यापकचर्चा उत्पन्ना अस्ति । विभिन्नानां प्रेक्षकाणां कृते अस्याः चित्रशैल्याः स्वीकारस्य स्तरः भिन्नः भवति केचन एतत् अद्वितीयं मन्यन्ते, अद्वितीयं कलात्मकशैलीं च दर्शयति, अन्ये तु चित्रशैलीं विचित्रं, स्वीकारं कर्तुं कठिनं च मन्यन्ते एतस्य भेदस्य व्याख्या सांस्कृतिकपृष्ठभूमिदृष्ट्या अपि कर्तुं शक्यते । विभिन्नेषु सांस्कृतिकवातावरणेषु जनानां सौन्दर्यमानकाः, एनिमेशनस्य प्राधान्यानि च सर्वथा भिन्नानि भवन्ति । केषुचित् संस्कृतिषु अतिशयोक्तिपूर्णानि, काल्पनिकचित्रकलाशैल्याः च स्वीकारः, प्रशंसनं च सुकरं भवति, अन्येषु संस्कृतिषु प्रेक्षकाः पारम्परिक-वास्तविकशैल्याः प्रति अधिकं प्रवृत्ताः भवितुम् अर्हन्ति एतेन सांस्कृतिकभेदेन "अण्डर द स्ट्रेंजर" इत्यस्य शैल्याः मूल्याङ्कनस्य विविधता अभवत्, एनिमेशनक्षेत्रे बहुसांस्कृतिकतायाः टकरावं च अधिकं प्रतिबिम्बयति तथा च यदा वयं साहसिकचलच्चित्रेषु, रोबोट्-चलच्चित्रेषु, अन्तरिक्ष-साहसिक-चलच्चित्रेषु इत्यादिषु चलच्चित्र-दूरदर्शन-विधासु विस्तृतपरिधिषु ध्यानं प्रेषयामः तदा बहुसंस्कृतिवादस्य प्रभावः सर्वत्र अस्ति इति अपि ज्ञातुं शक्नुमः |. साहसिकचलच्चित्रेषु भिन्नसंस्कृतौ भिन्नाः विषयाः, भिन्नाः अभिव्यक्तिः च भवितुम् अर्हति । पाश्चात्यसंस्कृतौ साहसिकं प्रायः व्यक्तिगतवीरता, अज्ञातविश्वस्य अन्वेषणम् इत्यादिभिः तत्त्वैः सह निकटतया सम्बद्धं भवति यदा पूर्वीयसंस्कृतौ साहसिकं परिवारः, मैत्री, उत्तरदायित्वं च इत्यादिभिः मूल्यैः सह अधिकं संयोजितं भवितुम् अर्हति रोबोट्-चलच्चित्रेषु भिन्न-भिन्न-संस्कृतीनां मनोवृत्तिः, प्रौद्योगिकी-विकासस्य चिन्ता च प्रतिबिम्बिता भवति । केषुचित् संस्कृतिषु रोबोट् भविष्यस्य आशा सहायकाः च इति दृश्यन्ते, अन्येषु संस्कृतिषु जनाः चिन्तिताः सन्ति यत् रोबोट् मनुष्यान् अतिक्रम्य सम्भाव्यं खतरान् जनयिष्यन्ति इति अन्तरिक्षसाहसिकचलच्चित्रेषु भिन्नसंस्कृतीनां कल्पनाः, अन्तरिक्ष अन्वेषणस्य आकांक्षाः च दृश्यन्ते । केचन संस्कृतिः अन्तरिक्ष-अन्वेषणे प्रौद्योगिकी-चमत्कारानाम्, साहसिक-साहसिकानाम् च चित्रणं कर्तुं केन्द्रीक्रियते, यदा तु केचन संस्कृतिः मानवीय-आन्तरिक-जगति, ब्रह्माण्डीय-वातावरणे भावनात्मक-परिवर्तनेषु च अधिकं केन्द्रीभवति; तदतिरिक्तं ओलम्पिकक्रीडा वैश्विकक्रीडाकार्यक्रमत्वेन बहुसांस्कृतिकविनिमयानाम्, टकरावानां च अवलोकनार्थं उत्तमं खिडकं अपि अस्मान् प्रदाति क्रीडायाः आनयितस्य अनुरागस्य, आनन्दस्य च भागं ग्रहीतुं विश्वस्य सर्वेभ्यः क्रीडकाः, प्रेक्षकाः, माध्यमाः च एकत्र एकत्रिताः आसन् । ओलम्पिकक्रीडायां वयं विभिन्नदेशेभ्यः क्षेत्रेभ्यः च क्रीडकाः स्वस्य अद्वितीयक्रीडासंस्कृतेः कौशलस्य च प्रदर्शनं कुर्वन्तः द्रष्टुं शक्नुमः । तस्मिन् एव काले ओलम्पिकक्रीडायाः उद्घाटनसमापनसमारोहाः इत्यादयः बृहत्कार्यक्रमाः अपि देशेभ्यः स्वकीयानां सांस्कृतिकलक्षणानाम् प्रदर्शनस्य मञ्चः अभवन्, सङ्गीतस्य, नृत्यस्य, कलाप्रदर्शनस्य माध्यमेन स्वसांस्कृतिकमूल्यानि विश्वे प्रसारयन्ति इत्यादीनि रूपाणि च। ओलम्पिकक्रीडायाः प्रतिवेदनप्रसारप्रक्रियायां बहुभाषिकसञ्चारः अपि अधिकं महत्त्वपूर्णः भवति । वैश्विकदर्शकानां आवश्यकतानां पूर्तये विभिन्नदेशेषु मीडियानां प्रतियोगितानां, क्रीडकानां कृत्यानां, तत्सम्बद्धानां सांस्कृतिकक्रियाकलापानाञ्च प्रतिवेदनार्थं भिन्नानां भाषाणां उपयोगस्य आवश्यकता वर्तते। एतदर्थं न केवलं माध्यमानां उत्तमभाषाकौशलं आवश्यकं भवति, अपितु भिन्नसंस्कृतीनां गहनबोधः, सम्मानः च आवश्यकः येन ते सूचनां समीचीनतया प्रसारयितुं शक्नुवन्ति, सांस्कृतिकभेदात् दुर्बोधाः परिहरन्ति च। न केवलं बहुभाषिकपरिवर्तनेन चलच्चित्रदूरदर्शनकार्ययोः प्रसारः प्रभावः च गभीररूपेण प्रभावितः भवति । यदि कश्चन उत्तमः चलच्चित्रः टीवी-श्रृङ्खला वा वैश्विक-स्तरस्य सफलतां प्राप्तुम् इच्छति तर्हि तस्य बहुभाषिक-डबिंग्, उपशीर्षक-अनुवादः इत्यादीनि अवश्यं कर्तव्यानि येन भिन्न-भिन्न-भाषा-पृष्ठभूमि-युक्ताः प्रेक्षकाः तत् अवगन्तुं, प्रशंसितुं च शक्नुवन्ति यथा, "अवतार" इति भूमिगतं विज्ञानकथाचलच्चित्रं उत्तमविशेषप्रभावैः, आकर्षककथानकेन च वैश्विकदर्शकानां ध्यानं आकर्षितवान् परन्तु सटीकं सुस्पष्टं च बहुभाषिकं डबिंग् उपशीर्षकं च विना बहवः दर्शकाः भाषाबाधायाः कारणात् चलच्चित्रस्य आकर्षणस्य पूर्णतया मूल्याङ्कनं कर्तुं न शक्नुवन्ति बहुभाषा-परिवर्तनस्य प्रक्रियायां अनुवादस्य गुणवत्ता, सटीकता च महत्त्वपूर्णा भवति । उत्तमः अनुवादकः न केवलं पङ्क्तयः पृष्ठीयार्थं सम्यक् प्रसारयितुं शक्नोति, अपितु चलच्चित्रे निहितं सांस्कृतिकं अभिप्रायं भावात्मकं अनुनादं च प्रसारयितुं समर्थः भवितुमर्हति अन्यथा अनुवाददोषाणां कारणेन प्रेक्षकाः चलच्चित्रस्य दुर्बोधाः भवेयुः, येन तेषां दर्शनानुभवः, चलच्चित्रस्य मूल्याङ्कनं च प्रभावितं भविष्यति । तस्मिन् एव काले बहुभाषा-परिवर्तनेन चलच्चित्र-दूरदर्शन-कृतीनां निर्माणे नवीनतायां च नूतनाः अवसराः, आव्हानानि च आनयन्ति ।