पेकिङ्ग विश्वविद्यालयस्य कम्प्यूटरविज्ञानविद्यालयस्य वैज्ञानिकसंशोधनपरिणामानां भाषाप्रौद्योगिक्याः च परस्परं संयोजनम्

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्याः उपलब्धेः भाषाप्रौद्योगिक्याः विशेषतः यन्त्रानुवादस्य च मध्ये अविच्छिन्नाः किन्तु न्यूनाः सहजसम्बन्धाः सन्ति ।

प्रथमं तान्त्रिकदृष्ट्या द्वयोः अपि बृहत्दत्तांशस्य उन्नत-एल्गोरिदम्-इत्यस्य च उपरि अवलम्बते । प्रोफेसर झाङ्ग मिंगस्य दलं कैंसर-औषध-संशोधन-विकासयोः प्रशिक्षणार्थं बृहत्-मात्रायां आँकडानां उपयोगं करोति, यत् अनुवाद-प्रभावानाम् अनुकूलनार्थं यन्त्र-अनुवादे विशाल-कोर्पोरा-प्रयोगस्य सदृशम् अस्ति यन्त्रानुवादः भाषाणां मध्ये पत्राचारं स्थापयितुं विभिन्नभाषासु बहूनां ग्रन्थानां विश्लेषणं कृत्वा शिक्षते, तस्मात् सटीकं अनुवादं प्राप्नोति तथैव औषधसंशोधनविकासयोः जैविकक्रियाकलापदत्तांशस्य बृहत्मात्रायां विश्लेषणं प्रसंस्करणं च सम्भाव्यऔषधलक्ष्याणां क्रियातन्त्राणां च आविष्कारे सहायकं भवितुम् अर्हति

द्वितीयं, नवीनचिन्तनस्य दृष्ट्या उभयोः पारम्परिकचिन्तनपद्धतिं भङ्गयितुं आवश्यकता वर्तते। यन्त्रानुवादस्य क्षेत्रे अनुवादस्य सटीकतायां प्रवाहशीलतायां च उन्नयनार्थं नूतनानि आदर्शानि, एल्गोरिदम् च निरन्तरं प्रस्तावितानि सन्ति । कैंसर-औषधानां अनुसन्धान-विकासयोः प्रोफेसर-झाङ्ग-मिङ्गस्य दलेन अपि निहितरूपरेखातः बहिः गत्वा नूतनानां शोधमार्गाणां पद्धतीनां च अन्वेषणं करणीयम् नवीनचिन्तनस्य एषा सामान्यता विभिन्नक्षेत्रेषु संशोधनं भङ्गप्रगतिं प्राप्तुं समर्थयति ।

अपि च, अनुप्रयोगपरिदृश्यानां दृष्ट्या यद्यपि यन्त्रानुवादः तथा कर्करोगस्य औषधसंशोधनविकासः असम्बद्धः इति भासते तथापि ते द्वौ अपि व्यावहारिकसमस्यानां समाधानार्थं जनानां जीवने सुविधां कल्याणं च आनयितुं प्रतिबद्धौ स्तः। यन्त्रानुवादः भाषायाः बाधाः भङ्गयति तथा च वैश्विकसञ्चारं सहकार्यं च प्रवर्धयति यदा कर्करोगस्य औषधानां अनुसन्धानं विकासं च असंख्यरोगिणां कृते जीवितस्य उत्तमगुणवत्तायाः च आशां जनयति

तदतिरिक्तं अन्तरविषयसहकार्यस्य दृष्ट्या तयोः साम्यम् अस्ति । यन्त्रानुवादे प्रायः भाषाविज्ञानम्, सङ्गणकशास्त्रम्, सांख्यिकी इत्यादीनां बहुविधविषयाणां ज्ञानस्य, पद्धतीनां च संयोजनस्य आवश्यकता भवति । तथैव कर्करोगस्य औषधसंशोधनविकासयोः जीवविज्ञानस्य, रसायनशास्त्रस्य, चिकित्साशास्त्रस्य इत्यादीनां विषयाणां सहकारिणां कार्याणि अपि आवश्यकानि सन्ति । इदं अन्तरविषयसहकार्यप्रतिरूपं विभिन्नक्षेत्रेषु श्रेष्ठसंसाधनानाम् एकीकरणे सहायकं भवति तथा च अनुसन्धानस्य गहनविकासं प्रवर्धयति।

तथापि तयोः भेदं उपेक्षितुं न शक्नुमः । यन्त्रानुवादः मुख्यतया भाषायाः परिवर्तनं संचरणं च केन्द्रीक्रियते, तस्याः परिणामाः क्षणमात्रेण व्यापकरूपेण उपयोक्तुं प्रसारयितुं च शक्यन्ते । कर्करोगस्य औषधसंशोधनविकासयोः कृते दीर्घकालीनस्य कठोरस्य च नैदानिकपरीक्षणस्य अनुमोदनप्रक्रियायाः आवश्यकता भवति, ततः पूर्वं यत् तत् रोगिणां यथार्थतया लाभं दातुं शक्नोति। परन्तु एषः एव भेदः अस्मान् प्रौद्योगिकीक्षेत्रस्य विविधतां जटिलतां च द्रष्टुं शक्नोति ।

संक्षेपेण यद्यपि पेकिङ्ग् विश्वविद्यालयस्य कम्प्यूटरविज्ञानविद्यालयस्य प्रोफेसर झाङ्ग मिंगस्य दलस्य शोधपरिणामाः यन्त्रानुवादात् दूरं दृश्यन्ते तथापि प्रौद्योगिक्याः, चिन्तनस्य, अनुप्रयोगस्य, सहकार्यस्य च दृष्ट्या तेषां सम्भाव्यसम्बन्धाः परस्परसन्दर्भमूल्यं च अस्ति एते सम्पर्काः मूल्यानि च न केवलं वैज्ञानिक-प्रौद्योगिकी-विकासस्य विषये अस्माकं अवगमनं समृद्धयन्ति, अपितु भविष्यस्य नवीन-संशोधनार्थं नूतनान् विचारान् दिशां च प्रददति |.