नटः विपण्यस्य प्रतीकाः सन्ति वा कलास्य आत्मा ?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चलचित्रं "मञ्चः", अभिनेतानां मञ्चः, तत्रैव ते स्वकलाप्रतिभां दर्शयन्ति । तथापि अभिनेता तस्य महत्त्वपूर्णः भागः अस्ति, परन्तु अन्तिमभाग्यं निर्धारयति इति न अभिप्रेतम् । यथा चलचित्रे छायाचित्रकाराः, तथैव तेषां लेन्साः प्रकाशः च कथायाः वातावरणं परिवर्तयितुं शक्नुवन्ति, परन्तु अन्तिमप्रस्तुतिः निर्देशकस्य अवधारणायाः, अभिनेतानां प्रदर्शनस्य च उपरि निर्भरं भवति
नटस्य भूमिका कथायाः आत्मा, प्रेक्षकैः प्रतीयमानस्य कथायाः मूलं च भवति । ते प्रत्येकस्मिन् भूमिकानाटके अद्वितीयं कलात्मकशैलीं दर्शयन्ति, प्रेक्षकाणां कृते भिन्नानि दृष्टिकोणानि, भावनाः च आनयन्ति । परन्तु "बॉक्स आफिस वहन्" इति मिथकस्य सम्मुखे अभिनेतृणां कृते विपणनस्य शृङ्खलाभ्यः पलायनं कठिनं भवति, तेभ्यः परिवर्तनं कर्तुं न शक्यते इति लेबलं दत्तं भवति
प्रेक्षकाः एव चलच्चित्रस्य आत्मा, कथायाः अन्तिमनिर्णायकः च । तेषां प्राधान्यानि, भावाः च कार्यस्य सफलतां निर्धारयन्ति । अस्य "अफ-साइट् कारकस्य" प्रभावः अभिनेतुः करियरस्य उपरि महत् प्रभावं करिष्यति । अभिनेतारः प्रदर्शने एव ध्यानं दद्युः न तु विपणनेन प्रभाविताः भवेयुः।
एकस्मिन् अर्थे "बॉक्स आफिस वहनम्" केवलं प्रतीकं भवति यत् एतत् अभिनेतुः बलं कलात्मकं मूल्यं च न प्रतिनिधियति, यदा तु कथायाः यथार्थः अर्थः तस्य पृष्ठतः प्रत्येकस्मिन् विवरणे निगूढः अस्ति।
एतत् वयं यस्मिन् समाजे जीवामः तस्य इव एव अस्ति।जनाः "वेगस्य" अनुसरणं कुर्वन्ति परन्तु "मन्दजीवनस्य" मजा अपि नष्टाः भवन्ति। कलात्मक भोग।