स्टॉक देवताः वित्तीयकृष्णहंसाः च : स्थिरतां आलिंगयन्तु वा द्यूतं कुर्वन्तु वा?

2024-09-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२००६ तमे वर्षे सबप्राइम-बंधकसंकटेन अमेरिकादेशः व्याप्तः, वित्तीयविपण्यं च अराजकतायां निमज्जितवान् सः अमेरिकादेशे वित्तीयजोखिमान् पूर्वं दृष्टवान्, स्थिरं स्थिरं च प्रतिफलं प्राप्तुं बन्धकविपण्ये धनं निवेशितवान् । तस्य दृष्टिकोणः अन्धः अनुमानः नास्ति, अपितु आर्थिक-उतार-चढावस्य, जोखिमानां च गहन-अवगमने आधारितः अस्ति ।

यदा अमेरिकी अर्थव्यवस्था मन्दगतिम् अवाप्तवती तदा बफेट् इत्यस्य निवेशदर्शनं अन्येभ्यः निवेशकेभ्यः सर्वथा भिन्नम् आसीत् । सः यत् द्रष्टुम् इच्छति तत् निरन्तरवृद्धिः, न तु एकस्मात् उच्चजोखिमनिवेशात् अल्पकालीनलाभः। एतत् "ध्वनि" निवेशदर्शनं बहुजनानाम् आश्चर्यं जनयति स्म यत् सः जनाः यथा कल्पयन्ति तथा "उच्चप्रतिफलं" न अनुसृत्य, अपितु स्थिरं स्थायिप्रतिफलं च अधिकं केन्द्रीकृतवान्

अमेरिकी अर्थव्यवस्थायां यत् अशान्तिः अस्ति तत् कोऽपि दुर्घटना नास्ति। मध्यपूर्वसंकटः, रूस-युक्रेन-सङ्घर्षः, अचलसम्पत्-आवास-विषयाः, अमेरिकी-डॉलर्-३५ खरब-अमेरिकीय-ऋण-संकटः च सर्वे कृष्णहंसाः सन्ति ये अस्मान् स्मारयन्ति यत् निवेश-विपण्ये जोखिमाः अपरिहार्याः सन्ति, अस्माभिः सर्वदा सावधानीपूर्वकं कार्यं कर्तव्यम् | . "स्टॉकं परित्यज्य बन्धकेषु निवेशं कृत्वा" बफेट् जोखिमस्य प्रति संवेदनशीलतां दर्शितवान् सः अवगच्छति यत् आर्थिक-उतार-चढावेषु ध्वनि-रणनीतिः सर्वाधिकं महत्त्वपूर्णा भवति ।

परन्तु ऐतिहासिकदृष्ट्या फेड्-संस्थायाः व्याजदरेषु कटौतीं कृत्वा आर्थिकमन्दी अपि नित्यं भवति । २००२ तमे वर्षे अन्तर्जाल-बुद्बुदात् २००७ तमे वर्षे उपप्राइम-बंधक-संकटात् च प्राप्ताः पाठाः अस्मान् अधिकं जागरूकाः कृतवन्तः यत् फेडरल् रिजर्व्-संस्थायाः व्याजदरेषु कटौतीयाः सम्भावनायाः जोखिमाः सन्ति

बफेट् इत्यनेन प्रतिनिधित्वं कृतं विवेकपूर्णं निवेशदर्शनं जोखिमान् परिहरितुं न, अपितु जोखिमानां मध्ये सन्तुलनं अन्वेष्टुं चयनं करणीयम् । सः "स्टॉकं परित्यज्य बन्धकेषु निवेशं कृत्वा" आर्थिक-उतार-चढावस्य मध्ये सुरक्षितं स्थायि-प्रतिफलं च इच्छति । तस्य निवेशदर्शनं अस्मान् प्रत्येकं प्रेरयितुं शक्नोति यत् जोखिमानां अवसरानां च सम्मुखे अस्माकं कृते सर्वोत्तमरूपेण उपयुक्तः मार्गः कथं अन्वेष्टव्यः इति।