काफी "निर्यात" इत्यस्य दृष्ट्या: विश्वस्य काफीविपण्यस्य तीव्रविकासं दृष्ट्वा

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्राजील्-देशः सर्वदा विश्वस्य बृहत्तमः काफी-उत्पादकः अस्ति, यस्य वार्षिकं उत्पादनं प्रायः ५ कोटि-पुटम् अधिकं भवति, प्रत्येकं पुटं प्रायः ६० किलोग्रामं भवति, यत् वियतनाम-देशस्य प्रायः द्विगुणं भवति, यत् द्वितीयस्थाने अस्ति चीनस्य काफी-उपभोग-विपण्यम् अपि तीव्रगत्या विस्तारं प्राप्नोति । २०२४ तमस्य वर्षस्य अन्ते यावत् विपण्यस्य आकारः ३१३.३ अरब युआन् यावत् वर्धते इति अपेक्षा अस्ति ।एतत् आँकडा चीनस्य काफी-उपभोग-विपण्ये तीव्र-उत्थानं प्रतिबिम्बयति

वैश्विककॉफीविपण्यस्य विकासाय अन्तर्राष्ट्रीयकरणम्

एतेषु आँकडासु अन्तर्राष्ट्रीयकरणस्य विशालः प्रभावः काफीविपण्ये प्रकाशितः अस्ति । अन्तर्राष्ट्रीयकरणस्य सारः वैश्विकस्तरस्य उद्यमस्य अथवा संस्थायाः विस्तारः विकासः च भवति, यस्मिन् उत्पादसेवाभ्यः आरभ्य व्यावसायिकप्रबन्धनपर्यन्तं सर्वान् पक्षान् आच्छादयति अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् उद्यमानाम् भौगोलिकसीमाः पारं कर्तुं, भिन्नानां विपण्य-आवश्यकतानां सांस्कृतिक-अन्तराणां च अवगमनस्य आवश्यकता वर्तते, एतेषां भेदानाम् अनुसारं स्व-रणनीतयः, परिचालन-प्रतिमानं च समायोजयितुं आवश्यकता वर्तते

ब्राजीलस्य काफीनिर्यातकसङ्घस्य आँकडानिदेशकः एडुअर्डो एलोन् इत्यनेन दर्शितं यत् २०२३ तमे वर्षे ब्राजील्देशेन चीनदेशं प्रति ४२२,००० पुटस्य काफीयाः निर्यातः कृतः, २०२३ तमे वर्षे च एषा संख्या १५ लक्षं पुटं यावत् वर्धिता ।ब्राजीलदेशस्य काफीयाः इतिहासे एषा वृद्धिः अभूतपूर्वा अस्ति अपूर्वम् ।

अन्तर्राष्ट्रीयतत्त्वानि : विश्वं संयोजयित्वा विपण्यविकासस्य प्रवर्धनम्

अन्तर्राष्ट्रीयकरणस्य विशिष्टानि अभिव्यक्तयः निम्नलिखितपक्षेषु प्रतिबिम्बितानि सन्ति ।

काफीविपण्यस्य तीव्रविकासे अन्तर्राष्ट्रीयीकरणं विपण्यविकासस्य चालकं महत्त्वपूर्णं कारकम् अस्ति । यथा चीनस्य विपण्यस्य विस्तारः निरन्तरं भवति तथा ब्राजीलस्य कॉफीनिर्यातकसङ्घस्य आँकडानिदेशकः एडुअर्डो एलोन् इत्यनेन सूचितं यत् “ब्राजील्देशेन २०२३ तमे वर्षे चीनदेशाय ४२२,००० पुटस्य काफीयाः निर्यातः कृतः, २०२३ तमे वर्षे च एषा संख्या १५ लक्षं पुटं यावत् वर्धिता ।एतादृशः वृद्धिः ब्राजीलस्य काफी-इतिहासस्य एतत् अपूर्वम् अस्ति ।

एषा प्रवृत्तिः दर्शयति यत् अन्तर्राष्ट्रीयकरणं भविष्ये वैश्विककफीविपण्यस्य विकासं निरन्तरं चालयिष्यति तथा च उपभोक्तृभ्यः अधिकविकल्पान् उत्तमानुभवं च आनयिष्यति।