सभ्यतायाः उत्पत्तिः अन्वेषणम् : आफ्रिकातः शाण्डोङ्गपर्यन्तं, सत्यस्य अन्वेषणम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आफ्रिकामूलस्य सिद्धान्तः व्याख्यातुं प्रयतते यत् आधुनिकाः मानवाः आफ्रिकादेशस्य मृत्तिकातः वैश्विकसभ्यतायाः मार्गे कथं भ्रमितुं आरब्धवन्तः । अस्य सिद्धान्तस्य मूलं व्याख्यानं भवति यत् आफ्रिकादेशस्य आधुनिकाः मानवाः यूरेशियन-मैदानीक्षेत्रेषु कथं आगत्य प्राचीन-आदिवासिनः स्थाने कथं आगतवन्तः । परन्तु पुरातत्त्वविदः आविष्कृतवन्तः यत् आफ्रिकादेशे आधुनिकमनुष्याः आदिमसभ्यतानां स्थाने वस्तुतः स्थापिताः वा इति सिद्धयितुं स्पष्टचिह्नानि अवशिष्टानि नास्ति अस्याः घटनायाः कारणात् शैक्षणिकमण्डलेषु निरन्तरं विवादः उत्पन्नः अस्ति ।
अपरपक्षे चीनदेशस्य विद्वांसः भिन्नकोणात् मानवसभ्यतायाः उत्पत्तिविषये रहस्यं प्रकाशयितुं प्रयतन्ते। प्राचीनसभ्यतानां अवशेषाणां विषये संशोधनद्वारा तेषां नूतनानि उत्तराणि प्राप्तानि । यथा, शाण्डोङ्ग-नगरस्य पुरातत्त्वसंशोधकाः अद्यैव एकं प्रमुखं सफलतां प्राप्तवन्तः यदा शाण्डोङ्ग-नगरस्य पुरापाषाणयुगस्य विकासक्रमं सम्बद्धवन्तः तदा ते प्राचीनमानवक्रियाकलापानाम् अवशेषाणां बहूनां संख्यां आविष्कृतवन्तः अनेन तेषां कृते "जलवायुशीतलनेन एकलक्षतः ५०,००० वर्षपूर्वं आदिवासीनां नाशः जातः" इति कथनस्य विषये नूतनं चिन्तनं प्राप्तम् ।
एताः आविष्काराः सभ्यतायाः उत्पत्तिद्वारं उद्घाटयन्ति इव, प्राचीनसभ्यतायाः लेशान् अपि द्रष्टुं शक्नुवन्ति । यथा यथा कालः गच्छति तथा तथा जनाः क्रमेण आविष्करोति यत् पृथिव्यां भिन्नाः सभ्यताः स्वतन्त्रतया न विद्यन्ते, अपितु परस्परं एकीकृत्य प्रभावं कुर्वन्ति, जटिलं पूरकं च सम्बन्धं निर्मान्ति अनेन मानवसभ्यतायाः उत्पत्तिविषये गहनतया अवगमनं भवति ।
कदाचित् वयं यत् उत्तरं अन्विष्यामः तत् अस्मिन् सांस्कृतिकसङ्घर्षे आदानप्रदाने च अस्ति। प्राचीनसभ्यतानां इव आधुनिकसभ्यताः अपि निरन्तरं नूतनानां सांस्कृतिकघटनानां निर्माणार्थं एकीकृत्य मिश्रणं कुर्वन्ति ।