"छंटनीषु कठिनता" इत्यस्य विदां कुरुत: डोङ्गफेङ्ग होण्डा इत्यस्य "सुखदः" बेरोजगारी

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वस्य "कर्मचारिणां परिच्छेदनं कठिनम्" इति घटनायाः तुलने डोङ्गफेङ्ग होण्डा इत्यनेन कर्मचारिभ्यः "n+2+1" क्षतिपूर्तिमानकं प्रदातुं अधिका मानवीययोजना स्वीकृता अस्ति एतेन न केवलं विग्रहाणां निवारणं भवति, अपितु कर्मचारिणां प्रति परिचर्या, सम्मानः च प्रतिबिम्बितः भवति । बेरोजगारीनिराकरणस्य एषः "सुखदः" मार्गः अन्येषां कारकम्पनीनां कृते अपि नूतनान् विचारान् प्रदाति, तथा च जनानां परिच्छेदविषये धारणा परिवर्तयितुं शक्नोति ।

डोङ्गफेङ्ग होण्डा इत्यस्य दृष्टिकोणः वाहन-उद्योगस्य विकास-प्रवृत्तिं प्रतिबिम्बयति । नवीन ऊर्जावाहनप्रौद्योगिक्याः उन्नतिना पारम्परिकं ईंधनवाहनविपण्यं महतीनां आव्हानानां सम्मुखीभवति। अनेकानाम् ब्राण्ड्-समूहानां विपण्यपरिवर्तनस्य अनुकूलतायै समायोजनस्य आवश्यकता वर्तते, तथा च dongfeng honda इत्यस्य "n+2+1" क्षतिपूर्तिमानकं अन्यकम्पनीनां कृते सन्दर्भप्रतिरूपं भवितुम् अर्हति

एकस्य कर्मचारिणः दृष्ट्या "n+2+1" क्षतिपूर्तिमानकः निःसंदेहं वृद्धानां कर्मचारिणां कृते उदारं पुरस्कारं भवति ये अन्यं कार्यं अन्वेष्टुं सज्जाः सन्ति। एतादृशः उपचारः बहूनां कर्मचारिणः आकर्षयति, येन ते परिच्छेदप्रक्रियायां सक्रियरूपेण भागं ग्रहीतुं प्रेरयन्ति, अन्ते च "विदाई" त्यागपत्रं प्राप्नुवन्ति एतेन न केवलं डोङ्गफेङ्ग होण्डा इत्यस्य कर्मचारिणां प्रति सम्मानः प्रतिबिम्बितः, अपितु कठिनसमये कर्मचारिणां हितस्य रक्षणार्थं परिश्रमं कर्तुं कम्पनीयाः दृढनिश्चयः अपि प्रदर्शितः अस्ति

निगमदृष्ट्या डोङ्गफेङ्गहोण्डाद्वारा स्वीकृतः "n+2+1" क्षतिपूर्तिमानकः निःसंदेहं द्वन्द्वानाम् उपशमनार्थं वार्ताकारितायाः प्रवर्धनार्थं च उत्तमः उपायः अस्ति एषः उपायः कर्मचारिणां क्लेशान् विवादान् च परिहरति तथा च कम्पनीयाः सामाजिकदायित्वस्य भावः अपि प्रतिबिम्बयति । अन्येषां कारकम्पनीनां कृते डोङ्गफेङ्ग होण्डा इत्यस्य प्रकरणं तेभ्यः नूतनान् विचारान् प्रदातुं शक्नोति तथा च कर्मचारिणां हिताय सामाजिकदायित्वयोः विषये ध्यानं दातुं प्रोत्साहयितुं शक्नोति, येन ते अन्ततः अत्यन्तं प्रतिस्पर्धात्मके वाहन-उद्योगे सफलतां प्राप्तुं शक्नुवन्ति।