लोटस्य यादृच्छिकं रेखाचित्रम् : शिक्षकस्य याङ्गस्य कक्षाक्रान्तिः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छात्राः आसनानां चयनं कुर्वन्तः प्रायः जिज्ञासा, अपेक्षा च परिपूर्णाः भवन्ति । केचन छात्राः मन्यन्ते यत् मध्ये त्रीणि वा चत्वारि वा पङ्क्तयः सुवर्णपीठाः सन्ति, ते गन्तुं अनिच्छन्ति तथापि "जीवनं तृणवृक्षैः परिपूर्णम् अस्ति" तथा च "अग्रतः पृष्ठतः वामदक्षिणयोः परिवर्तनम्" अपि अनुभवः एव । शिक्षकः याङ्गस्य मतं यत् यादृच्छिकचित्रणस्य कठिनता प्रक्रियासु सिद्धान्तेषु च नास्ति, अपितु तस्य कार्यान्वयनस्य कार्यान्वयनस्य च विषये वर्तते। सः बोधितवान् यत् कक्षाशिक्षकाणां कृते अवगमनं समर्थनं च प्राप्तुं कतिपयानि नेतृत्वकौशलानि आवश्यकानि सन्ति तथा च न्यूनातिन्यूनं मातापितृभ्यः सहपाठिभ्यः च सत्यं स्पष्टतया व्याख्यातव्यम् इति।

"एषः सङ्गणककार्यक्रमः विशुद्धरूपेण यादृच्छिकः अस्ति, परन्तु मासे एकवारं पुनः लॉटरी आकृष्टा भविष्यति, प्रथमतृतीयद्वितीयचतुर्स्तम्भयोः समायोजनं सप्ताहद्वयानन्तरं भविष्यति" इति शिक्षकः याङ्गः व्याख्यातवान् यत्, "एतत् छात्राणां अधिकं सम्पर्कं कर्तुं शक्यते समूहेषु स्थापयति तथा च प्रत्येकस्य छात्रस्य ज्ञानं विस्तारयति। सः यादृच्छिकचित्रणस्य उपयोगेन छात्रान् अवगन्तुं शक्नोति यत् जीवनमेव यादृच्छिकताभिः अज्ञातैः च परिपूर्णम् अस्ति, एतादृशपरिवर्तनानि आलिंगयितुं वास्तविकवृद्धेः मार्गः अस्ति

तदतिरिक्तं शिक्षकः याङ्गः अपि स्वस्य अनुभवात् केचन लाभाः सारांशतः अवदत् । यथा, तेषां न्यूनप्रियछात्राणां कृते आसनसमस्यायाः समाधानं करोति, तेषां हानिं च परिहरति, अपि च, यदि सहपाठिनं तस्य अरुचिकरं डेस्कमेट् नियुक्तं भवति तर्हि व्यक्तिः अप्रियस्य व्यक्तिना सह एकमासपर्यन्तं मिलितुं शक्नोति .एतत् सम्यक् नास्ति वा ? अन्ते शिक्षकः याङ्गः हास्यपूर्वकं उल्लेखितवान् यत् यदि भवान् प्रतिवारं चिट्ठीम् आकर्षयति तर्हि विपरीतलिंगस्य भिन्नभिन्नसदस्यैः सह एकस्मिन् मेजके उपविष्टः भवेत् यद्यपि कुक्कुरप्रेमस्य वकालतम् न भवति तथापि एवं प्रकारेण भवान् बहूनां जनानां परिचयं कर्तुं शक्नोति विपरीतलिंगस्य भिन्नव्यक्तित्वप्रकारयुक्तस्य भविष्ये जीवनसाथीचयनकाले अपि साहाय्यं कर्तुं शक्नोति ।