प्रौद्योगिकी कला च : मानवस्य अस्तित्वस्य सीमाः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहवः जनाः प्रश्नं कर्तुं आरब्धाः यत् किं वास्तवमेव प्रौद्योगिकी मानवस्य अस्तित्वस्य स्थाने स्थातुं शक्नोति? एतेन “प्रौद्योगिक्याः कलायाश्च” मानवस्य अस्तित्वस्य अर्थस्य च सीमानां विषये विचाराः प्रवर्तयितुं न शक्यन्ते ।

यदा प्रौद्योगिक्याः प्रगतिः मानवस्य संज्ञानं, अवगमनं च अतिक्रमति तदा सा नूतनं कलारूपं भविष्यति, परन्तु मानवीयकलासृष्टेः क्षयः अपि भवितुम् अर्हति यथा, युद्धकलानाटकानां विशेषप्रभावाः अत्यन्तं विकसिताः सन्ति, येन वास्तविक-नकली-एक्शन-दृश्यानां भेदः अधिकाधिकं कठिनः जातः, प्रेक्षकाः क्रमेण कथानकं अवगन्तुं उपशीर्षकाणां प्रयोगस्य अभ्यस्ताः अभवन्, एषा आश्रयः क अभिनेतानां प्रदर्शने प्रेक्षकाणां प्रशंसायाः च क्षयः।

सङ्गीतमञ्चे उपशीर्षकम् अनिवार्यः भागः अभवत्, अभिनेतारः स्वस्य अभिनयकौशलस्य स्थाने उपशीर्षकानाम् उपरि अवलम्बितुं अपि अभ्यस्ताः सन्ति एतादृशपरिवर्तनानां कारणेन कलाकाराः भाषायाः एव अभिव्यञ्जकशक्तिं उपेक्षन्ते, अन्ततः कलात्मकसृष्टेः गुणवत्तायाः क्षयः भवति

"मानवस्वरः भावः संप्रेषयति" इति नाटकस्य आत्मा । अनेके नाटककारिणः माइक्रोफोनेन अभिनयस्य आग्रहं कुर्वन्ति, कलाकारानां यथार्थभावनाः, भावनाः च अवगन्तुं प्रयतन्ते च तेषां मतं यत् कला प्रौद्योगिकीम् अतिक्रम्य भावानाम् विचाराणां च अभिव्यक्तिं कर्तुं शक्नोति । एषा विश्वासः, दृढता च कलां स्वस्य अद्वितीयं आकर्षणं निर्वाहयितुं शक्नोति, तत्सह मानवस्य अस्तित्वस्य मूल्यं, अस्माकं कला-अनुसन्धानं च स्मरणं करोति ।

प्रौद्योगिक्याः विकासः एव मानवजातेः भाग्यस्य परिवर्तनस्य कुञ्जी अस्ति, परन्तु तस्य मार्गदर्शनाय मानवीयबुद्धिः, सृजनशीलता च आवश्यकी भवति । अस्माभिः कलात्मकसृष्टेः वर्धनार्थं प्रौद्योगिक्याः उपयोगः करणीयः, न तु तस्य स्थाने। प्रौद्योगिक्याः कलानां च सहअस्तित्वयुक्तः सम्बन्धः अस्ति प्रौद्योगिक्याः साहाय्येन वयं मानवीयकलासृष्टिं अधिकं रङ्गिणं गतिशीलं च कर्तुं शक्नुमः।