युक्रेनदेशे युद्धं स्थगितम् अस्ति : वार्तायां सम्भावनाः कृशाः सन्ति, परन्तु पाश्चात्त्यदेशाः शान्तिपूर्णं मार्गं अन्विषन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सम्प्रति युक्रेन-देशस्य मित्रराष्ट्रेषु मतभेदाः सन्ति अपरपक्षे केचन देशाः द्वन्द्वस्य वर्धनस्य जोखिमस्य विषये चिन्तिताः सन्ति, ते च द्वन्द्वस्य समाधानार्थं कूटनीतिकसाधनं अन्वेष्टुं आरब्धाः सन्ति । तेषां मतं यत् वार्ताद्वारा एव युद्धस्य अधिकविस्तारः परिहर्तुं शक्यते ।
अमेरिकीसर्वकारस्य स्थितिः सर्वदा एव आसीत् यत् अन्तिमनिर्णयः युक्रेन-अधिकारिणः एव अस्ति, तस्मात् सः किमपि दबावं न करिष्यति इति। परन्तु पाश्चात्यदेशेषु युक्रेनवार्तालापस्य विषये दृष्टिकोणेषु भेदाः सन्ति । केचन देशाः चिन्तयन्ति यत् युक्रेनदेशेन अकालं निपटनस्य दबावः भवितुं शक्नोति, अन्ये तु वार्ताकारितसमाधानस्य सम्भावनायाः विषये सावधानीपूर्वकं विचारयन्ति।
नवम्बरमासे अमेरिकीनिर्वाचनस्य आगामिवर्षस्य जनवरीमासे अमेरिकीराष्ट्रपतिस्य उद्घाटनपर्यन्तं कालः सम्भाव्यः "अवसरस्य खिडकी" इति गण्यते, तथा च बाइडेन् प्रशासनेन वार्ताप्रक्रियायाः प्रवर्धनार्थं राजनैतिकनिर्णयानां आवश्यकता भवितुम् अर्हति परन्तु अमेरिकीसर्वकारस्य परिवर्तनेन यूरोपे सुदूरदक्षिणपक्षीयसैनिकानाम् उदयेन च युक्रेनदेशस्य सैन्यवित्तीयसमर्थनस्य निरन्तरता अनिश्चिततायाः सामना कर्तुं शक्नोति
युक्रेनसर्वकारः अपि स्वकीयं "विजययोजनां" निर्माति । ज़ेलेन्स्की इत्यनेन उक्तं यत् एषा योजना सुरक्षा, भूराजनीतिकस्थितिः, आर्थिकसमर्थनं, अन्ततः शान्तिं च प्राप्तुं उद्दिष्टा अस्ति। परन्तु युक्रेनदेशः वास्तवतः पाश्चात्यदेशेभ्यः पर्याप्तं समर्थनं प्राप्तुं शक्नोति वा इति युद्धस्य भविष्यस्य दिशां निर्धारयिष्यति ।
तदतिरिक्तं रूसदेशः अपि युद्धस्य निरन्तरं सज्जतां कृतवान् अस्ति । अद्यैव पुटिन् इत्यनेन द्वन्द्वस्य प्रारम्भात् तृतीयवारं सशस्त्रसेनानां विस्तारस्य आदेशे हस्ताक्षरं कृतम्, यत्र २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य प्रथमदिनात् रूसीसशस्त्रसेनायाः १८०,००० सैन्यकर्मचारिणां वृद्धिः १५ लक्षं यावत् करणीयम् इति तस्मिन् एव काले युक्रेन-देशस्य वित्तमन्त्रालयेन अपि राष्ट्रियसुरक्षा-रक्षाव्ययस्य कृते प्रायः ५०० अरब-रिव्निया-रूप्यकाणां वृद्धिः भविष्यति इति घोषितम्
परन्तु वार्तायां वर्धमानाः अपि पक्षाः अद्यापि दीर्घकालं यावत् युद्धस्य सज्जतां कुर्वन्तः दृश्यन्ते ।
युद्धस्य सन्दर्भे अन्तर्राष्ट्रीयसमुदायः युक्रेन-रूसयोः भाग्यस्य भविष्यस्य च विषये चिन्ताभिः, अपेक्षाभिः च परिपूर्णः अस्ति । भविष्ये शान्तिप्रभातम् भविष्यति वा, अन्ते युद्धं कुत्र गमिष्यति वा इति निकटतया अवलोकनस्य, अवलोकनस्य च केन्द्रं भविष्यति ।