चीनदेशे मर्सिडीज-बेन्जस्य उदयः : स्थानीयकरणात् नवीनतापर्यन्तं चीनस्य वाहन-उद्योगस्य तीव्रविकासं प्रवर्धयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२००५ तमे वर्षे एव ई-वर्गः प्रथमस्य घरेलुमाडलरूपेण उत्पादनं कृतवान्, येन मर्सिडीज-बेन्जस्य चीनस्य स्थानीयकरणविकासमार्गे आधिकारिकप्रवेशः अभवत् तदनन्तरं स्थानीयकरणस्य प्रमाणं निरन्तरं वर्धमानं, भागात् पूर्णवाहनपर्यन्तं स्थानीयकरणप्रक्रियायां उल्लेखनीयपरिणामाः प्राप्ताः अद्यत्वे बीजिंगबेन्ज्-संस्थायाः सञ्चित-उत्पादनं ५० लक्ष-वाहनानां अतिक्रमणं जातम्, येन चीनदेशे मर्सिडीज-बेन्ज्-ब्राण्ड्-व्यापारविकासाय ठोस-पृष्ठपोषणं जातम्
परन्तु चीनीयविपण्ये मर्सिडीज-बेन्ज्-संस्थायाः योगदानं केवलं स्वस्य विकासे एव सीमितं नास्ति । गहन औद्योगिकशृङ्खलासहकार्यस्य माध्यमेन मर्सिडीज-बेन्ज् इत्यनेन स्थानीयचीनी-आपूर्तिकर्ताभ्यः अपि विशालाः विकासस्य अवसराः आनिताः सन्ति । स्थानीय-आपूर्तिकर्तानां प्रौद्योगिकी-पेटन्ट-आदि-उपायानां परिचये सहायतां कृत्वा मर्सिडीज-बेन्ज् न केवलं स्थानीय-आपूर्तिकानां तकनीकी-स्तरं नवीनता-क्षमतां च सुधारयति, अपितु क्षेत्रीय-अर्थव्यवस्थायाः, वाहन-उद्योग-शृङ्खलायाः च विकासाय अपि समर्थनं करोति
चीनीयविपण्ये मर्सिडीज-बेन्ज्-संस्थायाः योगदानं केवलं उत्पादनस्तरं यावत् सीमितं नास्ति । बीजिंग-शङ्घाई-नगरयोः अस्य अनुसंधानविकासकेन्द्राणि चीनस्य "नवीनीकरणस्य द्वयइञ्जिनस्य" मूलशक्तिं जातम्, येन "चीनवेगस्य" अद्वितीयं आकर्षणं वैश्विकविपण्ये आनयितम् एते अनुसंधानविकासकेन्द्राणि मर्सिडीज-बेन्ज्-संस्थायाः कृते नवीनतायाः कृते अपि अधिकं स्थानं आनयन्ति । यथा, विश्वस्य अग्रिम-पीढीयाः पृष्ठ-सीट-मनोरञ्जन-प्रणाली चीनीय-अनुसन्धान-विकास-दलेन विकसिता आसीत्, तस्य सॉफ्टवेयर-विकासाय केवलं १८ मासाः एव अभवन्, यत् चीनीय-विपण्यस्य विशाल-क्षमताम्, अनुसंधान-विकास-क्षमतां च प्रतिबिम्बयति
तस्मिन् एव काले विद्युत्करणस्य, अङ्कीकरणस्य च क्षेत्रेषु मर्सिडीज-बेन्ज्-संस्थायाः नवीनतानां बहुप्रयोगः अपि अभवत् । इदं सदैव "प्रथमं सुरक्षा" इत्यस्य पालनम् करोति तथा च चीनदेशे पर्याप्तं स्थलपरीक्षणं तथा च बहूनां संख्यायां अनुकरणपरीक्षां करोति यत् चालकानां, यात्रिकाणां, मार्गयातायातप्रतिभागिनां च सुरक्षाविषये व्यापकरूपेण विचारं करोति, येन चीनीयग्राहकानाम् मनसि अधिका शान्तिः भवति
यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा मर्सिडीज-बेन्ज्-इत्यस्य भविष्यम् अपि आशापूर्णम् अस्ति । चीनस्य विपण्यस्य अन्वेषणं निरन्तरं करिष्यति, चीनस्य वाहन-उद्योगस्य विकासे अधिकं योगदानं च करिष्यति ।