चीनस्य अचलसम्पत्विपण्यस्य समक्षं आव्हानानि : बुदबुदातः आर्थिकप्रभावपर्यन्तं

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनभाषणे प्रोफेसर माओ झेन्हुआ चीनस्य अचलसम्पत्बाजारसंकटस्य गहनविश्लेषणं कृतवान् सः अचलसम्पत् चीनस्य आर्थिकसञ्चालनं प्रभावितं कुर्वन्तीषु बृहत्तमेषु समस्यासु अन्यतमः अभवत् इति दर्शितवान्।

1. अचलसम्पत्बुद्बुदानां निर्माणं विस्फोटनं च : १.

प्रोफेसर माओ झेनहुआ ​​व्याख्यातवान् यत् चीनस्य अचलसम्पत्विपणनं दीर्घकालं यावत् "गृहं भवति इति अर्थः भवतः गृहं भवति" इति अद्वितीयसंकल्पनायाः प्रभावः अस्ति, यया अनेके परिवाराः गृहक्रयणप्रक्रियायाः कालखण्डे अचलसम्पत्त्याः महत्त्वपूर्णसम्पत्त्याः रूपेण मन्यन्ते, तथा च गारण्टीरूपेण स्थावरजङ्गमस्य उपरि अपि अवलम्बन्ते। परन्तु यथा यथा स्थावरजङ्गममूल्यानि वर्धन्ते तथा तथा क्रमेण एषा "बुदबुदा"-घटना दृश्यते ।

प्रोफेसर माओ जेन्हुआ इत्यनेन सूचितं यत् २०१७ तमे वर्षे आवासमूल्यानि नूतनं उच्चतमं स्तरं प्राप्तवन्तः, यत् चीनीय-अचल-सम्पत्-विपण्ये बुदबुदाः विस्फोटः इति संकेतः आसीत् परन्तु यथा यथा विपण्यस्य स्थितिः परिवर्तते स्म तथा तथा अन्ततः बुदबुदाः स्फुटितुं आरब्धाः, येन स्थावरजङ्गमविपण्यस्य संघर्षः अभवत् ।

2. अर्थव्यवस्थायां अचलसम्पत्संकटस्य प्रभावः : १.

स्थूलदृष्ट्या चीनस्य अचलसम्पत्विपण्यस्य पतनस्य अर्थव्यवस्थायां महत्त्वपूर्णः प्रभावः भविष्यति। अर्थव्यवस्थायाः महत्त्वपूर्णभागत्वेन स्थावरजङ्गमस्य उतार-चढावः सामाजिक-आर्थिक-विकासस्य दिशां गतिं च प्रत्यक्षतया प्रभावितं करोति । चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्धिः मुख्यतया अचलसम्पत्विपण्ये एव निर्भरं भवति, परन्तु यथा यथा अचलसम्पत्विपण्यं अशांतं भवति तथा तथा आर्थिकवृद्धौ मन्दतां वा मन्दतां वा अपि जनयिष्यति

3. नवीनपरिस्थितौ सामनाकरणरणनीतयः : १.

अचलसम्पत्बाजारे संकटस्य सामना कुर्वन् चीनसर्वकारेण प्रासंगिकविभागैः च विपण्यस्य स्थिरीकरणाय आर्थिकमन्दतायाः परिहाराय च तदनुरूपाः उपायाः करणीयाः। प्रोफेसर माओ जेन्हुआ इत्यनेन सुझावः दत्तः यत् सर्वप्रथमं सर्वकारेण बुलबुलानां निर्माणं निवारयितुं अचलसम्पत्विपण्यस्य पर्यवेक्षणं सुदृढं कर्तव्यम्, अतिनिवेशं, बुलबुलानां घटनां च परिहरितुं उचितगृहमूल्यनीतयः निर्मातव्याः। द्वितीयं, सामाजिक-आर्थिक-संरचनानां समायोजनं वर्धयितुं, अन्य-उद्योगानाम् विकासं कर्तुं, अचल-सम्पत्-विपण्ये निर्भरतां न्यूनीकर्तुं च आर्थिक-विविधीकरणं प्रवर्तयितुं सर्वकारेण करणीयम् |.

अन्ततः प्रोफेसर माओ जेन्हुआ इत्यस्य मतं यत् अचलसम्पत्बाजारसंकटस्य समाधानार्थं आर्थिकवातावरणे परिवर्तने नूतनं संतुलनबिन्दुं अन्वेष्टुं सर्वकारस्य, वित्तीयसंस्थानां, व्यक्तिनां च संयुक्तप्रयत्नाः आवश्यकाः सन्ति।