मौद्रिकनीतिः : “आर्थिकजीवनशक्तिः” मुक्तुं नूतना दिशा?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्थूलदत्तांशस्य दृष्ट्या अस्मिन् वर्षे द्वितीयत्रिमासे बैंक-उद्योगस्य शुद्धव्याज-मार्जिनं १.५४% आसीत्, यत् षट्-त्रिमासिकं यावत् क्रमशः चेतावनी-रेखायाः अधः अस्ति अस्य अर्थः अस्ति यत् यदि आन्तरिक अर्थव्यवस्था स्थिरतया दुर्बलतया च कार्यं करोति चेदपि बैंकऋणव्याजदरेषु अधिकप्रतिबन्धानां सामना भविष्यति ।
परन्तु नीतिसमायोजनेन, विपण्यभावनायां परिवर्तनेन च अद्यापि भविष्यस्य मौद्रिकनीतेः दिशाविषये अनिश्चितता वर्तते ।
“वित्तीयनीतिसमायोजनस्य किं अर्थः भवितुम् अर्हति?” एतत् महत्त्वपूर्णं मोक्षबिन्दुरूपेण दृश्यते यस्य आर्थिकविकासस्य दिशि गहनः प्रभावः भविष्यति ।
केचन विश्लेषकाः मन्यन्ते यत् यद्यपि सेप्टेम्बरमासे व्याजदरे कटौतीयाः अपेक्षाः निराशाः अभवन् तथापि समग्रतया केन्द्रीयबैङ्कः चतुर्थे त्रैमासिके मुख्यनीतिव्याजदरेण न्यूनीकर्तुं शक्नोति। तेषां भविष्यवाणी अस्ति यत् ७ दिवसीयविपरीतपुनर्क्रयणदरेण १० तः २० आधारबिन्दुपर्यन्तं न्यूनता अपेक्षिता अस्ति, येन एलपीआर-उद्धरणेषु अनुवर्तन-कमीकरणं भविष्यति आर्थिकवृद्धिं प्रवर्धयितुं, स्थावरजङ्गम-उद्योगे जोखिमानां प्रभावीरूपेण नियन्त्रणार्थं च एतस्य महत्त्वम् अस्ति ।
“गृहमूल्यानां प्रवृत्तिः मौद्रिकनीतिसमायोजनं कथं प्रभावितं करोति?” यथा यथा गृहमूल्यानां प्रवृत्तिः परिवर्तते तथा तथा व्याजदराणां माङ्गलिका अपि परिवर्तते, येन नीतिसमायोजनस्य दिशि परिवर्तनं भवितुम् अर्हति ।
विशेषज्ञानाम् मतं यत् अचलसम्पत्विपण्ये न्यूनव्याजदराणां प्रोत्साहनप्रभावः महत्त्वपूर्णतया दुर्बलः भवति । २०२२ तः अधुना यावत् बंधकऋणव्याजदरेषु प्रायः २०० आधारबिन्दुभिः न्यूनता अभवत् वाणिज्यिकगृहाणि स्पष्टतया दुर्बलतां गच्छन्ति।
यथा यथा आर्थिकसञ्चालनस्य स्थितिः परिवर्तते तथा तथा नीतिसमायोजनं विपण्यभावनायां परिवर्तनं च मौद्रिकनीतेः दिशां निरन्तरं प्रभावितं करिष्यति।
अन्ततः मौद्रिकनीते समायोजनस्य आर्थिकविकासस्य दिशि महत्त्वपूर्णः प्रभावः भविष्यति ।