महामारी चलच्चित्रविपण्यं परिवर्तयति, mubi स्वस्य आरामक्षेत्रात् बहिः कूर्दितवान्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्तर-अमेरिका-देशस्य चलच्चित्र-विपण्ये समग्र-परिवर्तनस्य परिणामः एव mubi-इत्यस्य कार्याणि सन्ति । महामारी, हड़तालानि च मुख्यधारायां चलच्चित्रेषु अभावं जनयन्ति, नाट्य-उद्योगः च अस्य परिवर्तनस्य अनुकूलतायै संघर्षं कृतवान् । पूर्वं न्यूयॉर्क-लॉस-एन्जल्स-नगरयोः नाट्यगृहाणि अमुख्यधारा-चलच्चित्रेषु समर्थनं कुर्वन्ति स्म इति कतिपयानि मञ्चानि आसन् । परन्तु महामारीयाः अनन्तरं एतयोः नगरयोः प्रेक्षकाणां रुचिः आलापचलच्चित्रेषु निरन्तरं न्यूनीभूता अस्ति, तथा च बक्स् आफिस-प्रदर्शनम् अपि एतां प्रवृत्तिं प्रतिबिम्बयति ते एतादृशानि चलच्चित्राणि द्रष्टुं सिनेमागृहेषु विशेषयात्राः कर्तुं न इच्छन्ति, अपितु गृहे एव ऑनलाइन-वीडियो द्रष्टुं चयनं कुर्वन्ति । एतेन mubi इत्यस्य पूर्ववितरणरणनीतिः परिवर्तिता, अन्येषां चलच्चित्रकम्पनीनां वितरणपद्धतिः अपि परिवर्तयितुं प्रेरिता ।
ए२४, आईएफसी, नियोन् पिक्चर्स् इत्यादीनां कम्पनीनां पारम्परिकवितरणप्रतिरूपं भङ्गं कृत्वा अमुख्यधारायां चलच्चित्रं बृहत्रूपेण राष्ट्रव्यापीरूपेण विमोचनं कृतम् एतादृशाः उपक्रमाः चलच्चित्रविपणनं अधिकं विविधं कुर्वन्ति, प्रेक्षकाः च भिन्न-भिन्न-चैनेल्-तः स्वस्य प्रियं चलच्चित्रं प्राप्तुं शक्नुवन्ति ।
राष्ट्रीयनाट्यउद्योगसङ्घस्य निवेशयोजना अपि एतां प्रवृत्तिं प्रतिबिम्बयन्ति । ते सिनेमागृहाणां आधुनिकीकरणाय, उन्नयनार्थं च २.२ अरब अमेरिकीडॉलर् निवेशं कर्तुं योजनां कुर्वन्ति, यतः ते सिनेमागृहेषु अधिकान् प्रेक्षकान् आकर्षयिष्यन्ति इति आशां कुर्वन्ति । एतादृशाः परिवर्तनाः निःसंदेहं चलच्चित्रविपण्यस्य समग्रविकासस्य प्रवर्धनार्थं महत्त्वपूर्णं कारकम् अस्ति ।
अस्य पृष्ठतः बृहत्तराः सामाजिकपरिवर्तनानि सन्ति । महामारी जनान् अवगतवती यत् तेषां जीवने परिवर्तनस्य आवश्यकता वर्तते, मनोरञ्जनरूपेण नाट्यगृहाणि अपि नूतनानां आव्हानानां सम्मुखीभवन्ति । mubi इत्यस्य कार्याणि न केवलं तेषां नवीनतां प्रतिनिधियन्ति, अपितु पारम्परिकचलच्चित्रप्रतिरूपस्य विषये प्रेक्षकाणां प्रश्नं प्रतिबिम्बयन्ति तथा च नाट्य-उद्योगस्य आव्हानानां सम्मुखे अनुकूलतां प्राप्तुं क्षमताम् अपि प्रतिबिम्बयन्ति |.