सूचनाविस्फोटस्य सत्यस्य च युद्धम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकदा आधिकारिकाः सूचनाविमोचनमार्गाः, यथा सर्वकारीयजालस्थलेषु घोषणाः वा समाचारमाध्यमप्रतिवेदनेषु वा, "सत्यस्य" एकमात्रं मार्गं न भवन्ति । अधुना जनमतस्य वातावरणं अधिकं जटिलं भवति, सर्वेषां वक्तुं अधिकारः अस्ति, सर्वे संचारकर्तारः प्रेक्षकाः च भवितुम् अर्हन्ति। एतेन अवसराः प्राप्यन्ते, परन्तु जोखिमाः अपि भवन्ति ।
एतादृशस्य जटिलस्य जनमतस्य वातावरणस्य सम्मुखे सर्वकारीयविभागेषु परिवर्तनस्य आवश्यकता वर्तते। तेषां अवश्यमेव अवगन्तव्यं यत् केवलं एकस्मिन् आधिकारिकसूचनास्रोते अवलम्ब्य नित्यं परिवर्तमानस्य अन्तर्जालसञ्चारस्य सामना कर्तुं कठिनम् अस्ति
"सर्वस्य माइक्रोफोनः अस्ति" इति अन्तर्जालयुगस्य लक्षणं, सत्यस्य रक्षकः च "तथ्यानि" भवितुम् अर्हति । सर्वकारीयविभागेषु संशयानां अफवानां च "साहसः" भवितुं, "तथ्यैः सह वक्तुं" "स्थानीययुद्धेन सह युद्धं कर्तुं" च आवश्यकता वर्तते ।
यद्यपि सर्वकारीयविभागानाम् "गुरिल्लायुद्धेन युद्धं कर्तुं" आवश्यकता वर्तते तथापि तेषां "स्थितियुद्धे" अपि स्वलाभानां लाभः आवश्यकः । अस्य अर्थः अस्ति यत् नूतनानां संचारपद्धतीनां सक्रियरूपेण अन्वेषणं, विभिन्नमाध्यमानां सामाजिकमञ्चानां च शक्तिं उपयुज्य गभीरतया व्यापकतया च सत्यस्य अन्वेषणं, प्रतिवेदनं, प्रसारणं च करणीयम्, येन सत्यं शीघ्रं पूर्णतया च विश्वे प्रकाशितं कर्तुं शक्यते।
"किङ्ग्डाओ महिला चालकस्य ताडनघटना" इति उदाहरणम् अस्ति । यद्यपि केचन माध्यमाः समये एव प्रतिवेदनस्य अनुसरणं कृतवन्तः तथापि वेइबो, वीचैट्, लघुवीडियो मञ्चानां साहाय्येन पुलिससूचनाविमोचनं व्यापकरूपेण प्रसारितं, समये एव जनदृष्टौ प्रविष्टम्। एषः "द्रुतप्रतिक्रिया"-पद्धतिः सर्वकारीयविभागानाम् कृते अपि नूतनान् विचारान् प्रदाति ।
अन्तर्जालयुगे सत्यस्य प्रसारणं अधिकं लचीलं सक्रियं च भवितुम् आवश्यकम्। सत्यस्य सामर्थ्यं उपेक्षितुं न शक्यते इति अपि अस्माभिः स्मर्तव्यम् । अफवानां नीहारं दूरीकर्तुं शक्नोति, अन्ते च चिन्तानां निवृत्तिम् आनेतुं शक्नोति ।