लाइव प्रसारणस्य ई-वाणिज्यस्य “साइफन् प्रभावः”: प्रमुखानां ई-वाणिज्यकम्पनीनां आपूर्तिकर्तानां च मध्ये हितस्य संतुलनस्य दुविधा

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य सशक्तप्रशंसक-आधारस्य, लाइव-प्रसारण-विक्रयस्य च माध्यमेन प्रमुखानां ई-वाणिज्य-कम्पनीनां न्यून-उत्पाद-मूल्यानि प्राप्तुं वार्तायां केचन लाभाः सन्ति, येन ध्यानं विक्रयणं च वर्धते एतत् प्रतिरूपं मञ्चस्य समग्रलाभस्य उन्नयनार्थं अनुकूलं दृश्यते, परन्तु एतत् विपण्यां "साइफन् प्रभावस्य" समस्यां अपि जनयति

लाभ वितरण एवं बाजार क्रम

लियू वेनहुआ ​​लॉ फर्मस्य वकिलाः सूचितवन्तः यत् प्रमुखाः ई-वाणिज्यकम्पनयः आपूर्तिकर्ताभिः सह वार्तालापं कुर्वन्तः मूल्यानि अत्यधिकं न्यूनीकर्तुं स्वस्य विपण्यप्रभुत्वस्य उपयोगं कुर्वन्ति, येन विपण्यां "साइफन् प्रभावः" भवितुम् अर्हति तथा च अन्ततः सामान्यबाजारव्यवस्थां प्रभावितं कर्तुं शक्यते।

कानूनीपक्षस्य अतिरिक्तं ईएसजी अस्य व्यापारप्रतिरूपेण आनयितस्य सामाजिकप्रभावस्य विषये अपि ध्यानं ददाति । लैङ्ग हुआ इत्यस्य मतं यत् मूल्यसाझेदारीव्यापारप्रतिरूपस्य अभावेन प्रत्यक्षजोखिमाः भविष्यन्ति उदाहरणार्थं प्रमुखानां ई-वाणिज्यकम्पनीनां आपूर्तिकर्तानां च सम्बन्धः तनावपूर्णः भविष्यति, आपूर्तिकर्तानां परिचालनकठिनताः भविष्यन्ति अथवा दिवालियापनमपि भविष्यति आपूर्तिश्रृङ्खलायां व्यत्ययम् उपभोक्तृषु नकारात्मकं प्रभावं कर्तुं च .

वास्तविक अर्थव्यवस्था एवं सामुदायिक जीवन

केचन विद्वांसः सूचितवन्तः यत् लाइव-प्रसारणस्य ई-वाणिज्यस्य न्यूनमूल्यकर्तृणां प्रतिरूपेण आनितः "साइफन् प्रभावः" वास्तविक-अर्थव्यवस्थां जनयितुं शक्नोति, सामुदायिकजीवनस्य जीवनशक्तिं च दुर्बलं कर्तुं शक्नोति केचन निवासी अन्नक्रयणार्थं आर्द्रविपण्यं गन्तुं जीवनपद्धतिरूपेण मन्यन्ते, व्यापारवातावरणस्य विविधतायाः सह एषः जीवनपद्धतिः अपि दुर्बलः भवितुम् अर्हति, अन्ततः सामुदायिकजीवनस्य विविधतां प्रभावितं कर्तुं शक्नोति

सामाजिक उत्तरदायित्व एवं भविष्य विकास

एतेषां समस्यानां सम्मुखे प्रमुखानां ई-वाणिज्यकम्पनीनां अधिकसामाजिकदायित्वं ग्रहीतुं आवश्यकता वर्तते। तेषां कृते अधिकसन्तुलितं लाभवितरणतन्त्रं अन्वेष्टव्यं, स्वस्य लाभस्य अत्यधिकं अनुसरणं परिहरन्तु, सामुदायिक अर्थव्यवस्थानां विकासाय सक्रियरूपेण समर्थनं कर्तव्यम्।

"विपण्ये वर्चस्वं न प्रशस्तम्।" प्राकृतिकस्थायित्वं वा सामाजिकस्थायित्वं वा, अस्माभिः मिलित्वा अधिकं न्यायपूर्णं सामञ्जस्यपूर्णं च सामाजिकवातावरणं निर्मातुं आवश्यकम्।