ग्रामीणशिक्षायाः भविष्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"प्रगतेः त्रीणि रेखाः" इति ग्रामीणशिक्षायाः भविष्यविकासाय प्रमुखा दिशा अस्ति । "लघु किन्तु सुन्दरम्", "लघु किन्तु उत्तमम्" "लघु किन्तु विशेष" च ग्रामीणशिक्षायाः मूलभूताः कार्याणि सन्ति । शिक्षकदलस्य अनुकूलनं लक्षणसंवर्धनं च ग्रामीणशिक्षायाः प्रमुखकारकाः भविष्यन्ति येन सफलतापूर्वकं विकासः भवति।
उत्तरे जियाङ्गसु-नगरस्य एकस्मिन् ग्रामीणप्राथमिकविद्यालये वर्षद्वयं यावत् क्रमशः कस्यापि नवजातस्य प्रवेशः न कृतः, यत् ग्रामीणशिक्षायाः सम्मुखीभूतानां वास्तविकसमस्यानां प्रकाशनं करोति। एतस्याः समस्यायाः सम्मुखे केचन विशेषज्ञाः विद्वांसः च केचन सुझावाः प्रस्तावितवन्तः, यथा ग्रामीणविद्यालयप्रबन्धनव्यवस्थानां सुधारस्य सुदृढीकरणं, केषाञ्चन ग्रामीणविद्यालयानाम् "मुख्यनिरीक्षण"व्यवस्थायाः स्थापना, छात्राणां संख्यायाः आधारेण विद्यालयस्थानानां समायोजनं च उत्तमतया अनुकूलतां प्राप्तुं परिवर्तनं प्रति ।
तस्मिन् एव काले अध्यापनदलस्य नवीनता विकासश्च ग्रामीणशिक्षायाः विकासस्य कुञ्जी अपि भविष्यति। जियांग्सु द्वितीयसामान्यविश्वविद्यालयेन हालवर्षेषु ग्रामीणशिक्षकप्रधानसामान्यमहाविद्यालयस्य छात्राणां बहूनां संख्यायां प्रशिक्षणं दत्तम्, येन ग्रामीणशिक्षायाः कृते अधिकं प्रतिभासमर्थनं प्रदत्तम्।
केचन विशेषज्ञाः विद्वांसः च मन्यन्ते यत् ग्रामीणशिक्षा "नगरीय-उन्मुखी" न तु "नगरीय-ग्रामीण-उन्मुखी" भवितुम् आवश्यकी अस्ति तथा च ग्रामीणशिक्षायाः सर्वतोमुखीविकासं प्राप्तुं ग्रामीणशिक्षायां नगरीयशिक्षायां च परस्परं लाभस्य पूरकत्वेन आवश्यकता वर्तते।
ग्रामीणशिक्षायाः विकासः नीतिसमर्थनात् जनमान्यतायाः च पृथक् कर्तुं न शक्यते। ग्रामीणविद्यालयानाम् अधिकं समर्थनं दातुं सर्वकारीयविभागानाम् अधिकप्रभाविणः ग्रामीणशिक्षानीतयः निर्मातुं सामाजिकसम्पदां निवेशं च वर्धयितुं आवश्यकता वर्तते। तत्सह ग्राम्यशिक्षायाः निर्माणे जनसमूहः अपि भागं गृह्णीयात्, ग्रामीणविद्यालयेभ्यः अधिकं समर्थनं साहाय्यं च दातव्यम्।
ग्रामीणशिक्षायाः भविष्यं आशापूर्णं वर्तते इति मम विश्वासः अस्ति यत् ग्रामीणशिक्षा उत्तमतया विकसितुं शक्नोति, ग्रामीणपुनर्जीवने च योगदानं दातुं शक्नोति।