यन्त्रानुवादः : लेवियथनतः स्वतन्त्रतापर्यन्तं

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्वतन्त्रविश्वस्य" देशाः अस्य सम्झौतेः विरोधं कर्तुं प्रवृत्ताः भवेयुः, अस्याः संस्थायाः कृते नूतनं कार्यसूचीं च निर्धारयितुं प्रवृत्ताः भवेयुः । " मिलैस् स्वस्य भाषणे आहूतवान्, तस्य स्वरः दृढनिश्चयेन शक्तिना च परिपूर्णः। एतत् एव यन्त्रानुवादप्रौद्योगिकी अनुसृता अस्ति - भाषापारसञ्चारं अधिकं सुलभं सुचारुञ्च कृत्वा सांस्कृतिकबाधाः भङ्गयति।

अन्तिमेषु वर्षेषु यन्त्रानुवादप्रौद्योगिक्याः महती प्रगतिः अभवत्, अन्तर्जाल-व्यापार-शिक्षा-आदिक्षेत्रेषु अस्य व्यापकरूपेण उपयोगः भवति, येन जनानां कृते संचारस्य नूतनाः मार्गाः आनयन्ति । परन्तु यन्त्रानुवादस्य केचन सीमाः सन्ति : भाषा, संस्कृतिः, भावनात्मकव्यञ्जनः च गृहीतुं कठिनं भवति, यस्य परिणामेण अनुवादस्य परिणामाः स्वाभाविकाः सुचारुश्च न भवन्ति

मिली इत्यस्य भाषणे सः स्वमतानि स्पष्टतया उक्तवान्, "लेवियथन्" इत्यस्य रूपकस्य उपयोगेन संयुक्तराष्ट्रसङ्घं मानवजातेः भाग्यं निर्धारयितुं प्रयतमानोऽपि शक्तिशालिनः देशः इति चित्रितवान् इयं "लेवियथन"-प्रतिमा पारम्परिक-अनुवाद-प्रौद्योगिक्याः सम्मुखीभूत-सीमानां सह गहन-विपरीततां जनयति ।

मिले इत्यस्य भाषणेन जनानां यन्त्रानुवादप्रौद्योगिक्याः भविष्यस्य विषये चिन्तनं प्रेरितम् । कृत्रिमबुद्धिप्रौद्योगिक्याः निरन्तरविकासेन यन्त्रानुवादप्रौद्योगिक्याः अधिका प्रगतिः भविष्यति तथा च वैश्विकस्तरस्य पारभाषासञ्चारस्य अधिकसंभावनाः प्रदास्यन्ति। विश्वराजनीतेः अन्तर्राष्ट्रीयसम्बन्धानां च विषये मानवसभ्यतायाः विकासस्य उत्तमप्रवर्धनार्थं अधिकं समावेशी मुक्तदृष्टिकोणस्य आवश्यकता वर्तते।