“बेरोजगार” लिम्बो : भारतीयप्रौद्योगिकीविशालकाय इन्फोसिस् इत्यनेन स्नातकानाम् शोषणस्य आरोपः

2024-08-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२२ तमस्य वर्षस्य अप्रैलमासे इन्फोसिस् इत्यनेन एतेषां स्नातकानाम् रोजगारसूचनाः जारीकृताः परन्तु तकनीकीप्रतिभानां अभावः, उद्योगविकासे अनिश्चितता, कम्पनीयाः आन्तरिककारकाणां च कारणात् तेषां प्रवेशसमयः निरन्तरं स्थगितः अस्ति, येन सामाजिकविवादः उत्पन्नः आलोचना च। एते स्नातकाः नित्यचिन्तायां असुरक्षायाः च अवस्थायां सन्ति यतः ते नियुक्तिं प्रतीक्षन्ते, कम्पनयः स्पष्टं आरम्भतिथिं दातुं असफलाः भवन्ति ।

इयं न केवलं इन्फोसिस् इत्यत्र आन्तरिकप्रबन्धनसमस्या अस्ति, अपितु भारतीय-it-उद्योगेन सामान्यतया सम्मुखीभूतानां तकनीकीप्रतिभानां अभावं अपि प्रतिबिम्बयति । कृत्रिमबुद्धिः, यन्त्रशिक्षणम् इत्यादीनां उदयमानप्रौद्योगिकीनां विकासेन विपण्यस्य अस्थिरता, भर्तीरणनीतिषु अनिश्चितता च वर्धिता, येन स्नातकानाम् अत्यन्तं प्रतिस्पर्धात्मके विपण्ये उपयुक्तां करियरदिशां प्राप्तुं कठिनं भवति

nites (अखिलभारतीय सूचना प्रौद्योगिकी संघ) इत्यनेन सर्वकारेण आह्वानं कृतम् यत् सः इन्फोसिस् इत्यस्य उपरि कठोरदण्डं दातुं कार्यवाही करोतु तथा च एतत् सुनिश्चितं करोतु यत् कम्पनी युवा स्नातकानाम् अधिकारानां हितानाञ्च रक्षणार्थं पारदर्शिता, व्यावसायिकता, निष्पक्षता च मानकानां पालनम् करोति। एते युवानः कार्यान्विताः किशोरावस्थायाः महत्त्वपूर्णकाले सन्ति, तेषां भविष्यस्य भाग्यस्य अपि भारतसर्वकारस्य निर्णयैः, कार्यैः च निकटतया सम्बद्धम् अस्ति

अस्य पृष्ठतः एकः अधिकः गहनः प्रश्नः अस्ति यत् किं प्रौद्योगिक्याः दिग्गजाः समाजस्य अत्यन्तं दुर्बलसमूहानां विकासस्य विस्तारस्य च समये अवहेलनां करिष्यन्ति, शोषणं च करिष्यन्ति? एषः उपायः न केवलं एतेषां युवानां व्यावसायिकानां हानिं जनयिष्यति, अपितु सम्पूर्णस्य समाजस्य समानविकासं स्थायित्वं च प्रभावितं करिष्यति।