कालस्य परिवर्तनं, शिक्षायाः नूतनः क्रमः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आगच्छन्तानाम् छात्रसमूहस्य कृते डिग्री-शिथिलीकरणस्य अर्थः अस्ति यत् विद्यालयस्य मार्गः सुलभः न्यूनतया च आग्रही भविष्यति। जापान-दक्षिणकोरिया-देशयोः अनुभवेभ्यः न्याय्यं चेत् शिक्षाव्यवस्था लघुवर्गाणां, अधिकशिथिलशिक्षायाः च दिशि गच्छति । एते परिवर्तनानि जनानां ज्ञानस्य एव अन्वेषणं, शिक्षापद्धतीनां पुनर्विचारं च प्रतिबिम्बयन्ति ।

शिक्षकाणां संख्यायाः समायोजनं शिक्षासुधारस्य महत्त्वपूर्णः भागः अस्ति । जियाङ्गसु इत्यस्य शिक्षा आधुनिकीकरणयोजनया २०३५ तः शिक्षक-छात्र-अनुपातः १३ यावत् न्यूनीकरिष्यते, यत् शिक्षक-अधिशेषस्य न्यूनीकरणे सकारात्मकं भूमिकां निर्वहति । ताइवानदेशस्य विश्वविद्यालयानाम् प्रवेशाङ्काः आश्चर्यजनकरूपेण न्यूनाः सन्ति । २००६ तमे वर्षे महाविद्यालये प्रवेशार्थं केवलं १५ अंकाः प्राप्तव्याः आसन्, २००८ तमे वर्षे महाविद्यालयस्य छात्रः भवितुम् केवलं ७ अंकाः एव आवश्यकाः आसन्; एताः घटनाः शिक्षाप्रतिमानयोः परिवर्तनं प्रतिबिम्बयन्ति, समाजस्य शिक्षायाः आग्रहं च द्योतयन्ति ।

दक्षिणकोरियादेशे चीनदेशस्य ताइवानप्रान्ते च "भवतः ० अंकैः महाविद्यालयं गन्तुं शक्यते" इति परिदृश्यं मुख्यभूमिचीनदेशे अपि दृश्यते । विद्यालयनिरोधस्य तरङ्गस्य आगमनेन दक्षिणकोरियादेशः नूतनानां शिक्षापद्धतीनां अन्वेषणं आरब्धवान्। वृद्धानां कृते विश्वविद्यालयानाम् दृष्टिकोणस्य माध्यमेन ते कनिष्ठसमूहान् आकर्षयन्ति, नूतनशिक्षाप्रतिमानानाम् समृद्ध्यर्थं स्वस्य अनुभवस्य उपयोगं कुर्वन्ति च।

गुआङ्गझौ हुआडू बालवाड़ी इत्यस्य सन्दर्भे वृद्धाः अपि शिक्षणे भागं ग्रहीतुं आरब्धवन्तः । बालकानां कृते अधिकान् शिक्षणावकाशान् निर्मातुं भविष्यस्य शिक्षाप्रतिमानानाम् एषः प्रयासः भवितुम् अर्हति । शाण्डोङ्ग-नगरस्य दम्पतयः अपि सक्रियरूपेण अन्वेषणं कुर्वन्ति । ते वृद्धानां परिचर्यासेवानां परिवर्तनं कृत्वा "बालपरिचर्या + वृद्धानां परिचर्या" इति नूतनं प्रतिरूपं बालवाड़ीषु प्रयोक्तुं चयनं कृतवन्तः । एतेन पारम्परिकबालवाटिकानां शिक्षणपद्धतिः परिवर्तते, बालकानां कृते नूतनाः शिक्षणस्य अवसराः अनुभवाः च प्राप्यन्ते।

कालस्य परिवर्तनं अनिवार्यम् अस्ति। परिवर्तनस्य सम्मुखे अस्माकं मानसिकतां सक्रियरूपेण समायोजयितुं स्वस्य विकासाय उपयुक्तां दिशां च अन्वेष्टुम् आवश्यकम्।