“सेवा” इत्यत्र निगूढं मूल्यम् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा उपभोक्तारः केशविन्याससेवाः चिन्वन्ति तदा ते प्रायः विविधश्रेणीभिः मूल्यैः च आकृष्टाः भवन्ति । परन्तु वाङ्ग याओ इत्यनेन बोधितं यत् बहुषु प्रकरणेषु एताः उच्चमूल्यकर्तृणां सेवाः स्पष्टपरिवर्तनं कर्तुं न शक्नुवन्ति, यत् उद्योगे "नकलीश्रेणी" इति घटनां प्रतिबिम्बयति, ग्राहकाः उपभोगजाले पतन्ति च

उद्योगस्य अन्तःस्थैः सूचितं यत् वास्तविकं आकर्षणं व्यावसायिकप्रौद्योगिक्याः व्यक्तिगतसेवानुभवे च अस्ति, तथैव केशकर्तनस्य कौशलस्तरः, समयनिवेशः, रचनात्मकविचाराः च एतानि मूल्यानि सन्ति येषां अनुभवः उपभोक्तारः यथार्थतया अनुभवन्ति। यद्यपि दीर्घकालीनप्रभावानाम् विलम्बेन केचन नीचाः उत्पादाः अथवा प्रौद्योगिकीः भण्डारस्य प्रतिष्ठां क्षतिं जनयिष्यन्ति तथापि उपभोक्तृणां कृते नकारात्मकप्रभावानाम् उत्तरदायीत्वं अधिकं कठिनं भवति, येन विपण्यवातावरणं अराजकं भवति

अन्तिमेषु वर्षेषु केशविन्यासविपण्यस्य विकासेन उपभोक्तृमागधानां उन्नयनेन च उद्योगस्य मानकानि गम्भीरतापूर्वकं गृह्यन्ते । वाणिज्यमन्त्रालयस्य सेवाव्यापारविभागः सार्वजनिकरूपेण "सौन्दर्य-उद्योग-अखण्डता-प्रबन्धन-प्रणाली" तथा "सौन्दर्य-उद्योग-सेवा-गुणवत्ता-प्रबन्धन-विनिर्देशानां" कृते उद्योग-मानकानां विषये मतं याचते, येन उद्योगस्य विकासाय नवीनाः दिशाः, मानदण्डाः च प्रदास्यन्ति

पृष्ठभूमिसूचना

विश्लेषणं कुरुत

वाङ्ग याओ इत्यस्य दृष्टिकोणेन ज्ञायते यत् केशविन्यास-उद्योगस्य सारः तान्त्रिकसेवाप्रदानं भवति । यदा उपभोक्तारः सेवां चयनं कुर्वन्ति तदा ते प्रायः विविधश्रेणीभिः मूल्यैः च आकृष्टाः भवन्ति, परन्तु वास्तविकं आकर्षणं व्यावसायिकप्रौद्योगिक्याः व्यक्तिगतसेवानुभवे च निहितं भवति विपण्यवातावरणे परिवर्तनेन उद्योगमानकानां निर्माणेन च केशविन्यासोद्योगः नूतनविकासस्य अवसरान् प्रारभते।