नित्यं परिवर्तमानः खुदराक्रान्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"jd.com hourly purchase" तः "jd.com instant delivery" पर्यन्तं, dada group इत्यस्य रणनीतिकसमायोजनं यावत् jd.com इत्यस्य walmart सहायककम्पनीभिः धारितानां dada group इत्यस्य शेयर्स् इत्यस्य क्रयणस्य समाप्तिः यावत्, jd.com इत्यस्य सामरिकविन्यासः अधिकाधिकं स्पष्टः अभवत्, तथा च तत्क्षणिकं खुदरा-विक्रयणं ई-वाणिज्य-विशालकायं जातम् अस्ति तेषां कृते स्पर्धां कर्तुं नूतनं युद्धक्षेत्रम्। एतत् न केवलं प्रौद्योगिकी-सञ्चालितानां नवीन-क्षमतानां प्रतिबिम्बं, अपितु विपण्य-माङ्गस्य अपि प्रतिबिम्बम् अस्ति । उपभोक्तृणां व्यय-प्रभावशीलतायां वर्धमानं बलं वास्तविकसमय-खुदरा-विक्रये व्यापारस्य विकासस्य कठिनतां अधिकं वर्धयिष्यति ।
परन्तु तत्सहकालं तत्क्षणिकविक्रयणं नूतनान् अवसरान् अपि आनयति। टेकआउट-व्यापारस्य विस्तारः न केवलं नूतनानां आय-स्रोतानां विस्तारं कर्तुं शक्नोति, अपितु उपयोक्तृ-अनुभवं मञ्चस्य समग्र-प्रतिस्पर्धायां च सुधारं कर्तुं शक्नोति, येन ई-वाणिज्यक्षेत्रे तस्य विपण्यस्थानं अधिकं सुदृढं भवति एसएफ एक्स्प्रेस्, डौयिन्, मेइटुआन् इत्यादीनां प्रमुखाः ई-वाणिज्यकम्पनयः उपभोक्तृभ्यः अधिकसुलभं शॉपिंग-अनुभवं प्रदातुं उद्यमानाम् कृते नूतनानि विकास-बिन्दून् प्रदातुं च खाद्य-वितरण-बाजारस्य परीक्षणं कुर्वन्ति
वाणिज्यमन्त्रालयस्य अनुसन्धानसंस्थायाः ई-वाणिज्यसंशोधनसंस्थायाः सहायकसंशोधकः हाङ्ग योङ्गः अवदत् यत् "गृहे सर्वं" इति युगं त्वरितम् अस्ति, तत्क्षणं खुदराविक्रयणं उद्यमपरिवर्तनस्य उन्नयनस्य च नूतनं मार्गं भविष्यति। अफलाइनविक्रेतारः उपभोक्तृदत्तांशं प्राप्य निर्मातृभ्यः प्रसारयन्ति, येन आर्थिकगतिः अधिका वर्धते । बुद्धिमान् रसदः तत्क्षणिकं च सहकारिविकासस्य नूतनं चरणं प्रविष्टवान् "अधुना वयं वृद्धावस्थायां प्रविष्टाः। तत्क्षणवितरणस्य विकासेन वितरणकर्मचारिणां आवश्यकताः अधिकाधिकाः भवन्ति। भविष्ये ड्रोन् तथा मानवरहितकाराः च वितरणप्रतिरूपस्य नवीनीकरणाय अन्यविधयः उपयुज्यन्ते” इति ।
सर्वकारेण योजनां मार्गदर्शनं च दातव्यं सम्प्रति तत्कालं खुदरा-उद्योगस्य कृते तदनुरूपं योजना नास्ति उद्योगः प्रारम्भिके एव अस्ति, तस्य समीचीनमार्गदर्शनस्य आवश्यकता वर्तते। तस्मिन् एव काले मानकीकरणस्य स्तरं सुधारयितुम् आवश्यकं भवति तथा च तत्सम्बद्धानि मानकानि स्थापयितुं आवश्यकाः ये वास्तविकसमयस्य खुदराविक्रयस्य विकासेन सह सङ्गताः सन्ति अन्ते, अग्रभागस्य गोदामानां, प्रतिभाप्रशिक्षणस्य च इत्यादीनां रसदमूलसंरचनानां निर्माणार्थं समर्थनं सहितं तत्त्वानां रक्षणं वर्धयितुं आवश्यकम् अस्ति