जिंगझौ मध्ये रोजगारः उद्यमशीलता च : सटीकनियुक्तिः नवीनं रोजगारप्रतिरूपं च

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ विपण्यनियुक्ति-अभियानं महत्त्वपूर्णेषु उपक्रमेषु अन्यतमम् अस्ति । सुश्री जिओ इत्यस्याः रात्रौ मार्केट्-नौकरी-मेलायां जिंगझौ यूआइ यूजिया-निर्माण-सज्जा-इञ्जिनीयरिङ्ग-कम्पनी-लिमिटेड्-इत्यस्य प्रबन्धकेन सह साक्षात्कारः अभवत्, अन्ततः रोजगारस्य सूचनां प्राप्तवती एते उपायाः न केवलं प्रभावीरूपेण कार्यान्वितानां कम्पनीनां च सम्बन्धं प्रवर्धयन्ति, अपितु महत्त्वपूर्णं यत्, ते तृणमूलेषु रोजगारसेवाः प्रदातुं जिंगझौ-सर्वकारस्य दृढनिश्चयं, सामर्थ्यं च प्रदर्शयन्ति |.

"जिंगझौ रोजगारः उद्यमिता च" डिजिटलः बुद्धिमान् च रोजगारमञ्चः जिंगझौनगरस्य रोजगारसेवा उन्नयनस्य प्रचारस्य महत्त्वपूर्णं प्रतीकम् अस्ति मञ्चः निगमनियुक्तिसूचनया सह कार्यान्वितानां आवश्यकतानां समीचीनरूपेण मेलनं कर्तुं, व्यक्तिगतसिफारिशं प्राप्तुं, तथा च ऑनलाइन-अफलाइन-पद्धतीनां संयोजनेन कार्य-अन्वेषकाणां कृते व्यापक-रोजगार-सेवाः प्रदातुं च बृहत्-आँकडा-विश्लेषण-प्रौद्योगिक्याः उपयोगं करोति

अङ्कीययुगे सूचनाकरणस्य अङ्कीयपरिवर्तनस्य च प्रक्रियायां रोजगारसेवाः नूतनावकाशानां सम्मुखीभवन्ति । जिंगझौ-नगरस्य “इण्टरनेट् +” रोजगारसेवाप्रतिरूपं न केवलं संरचनात्मकरोजगारसङ्घर्षाणां प्रभावी प्रतिक्रिया अस्ति, अपितु सामाजिकनिष्पक्षतायाः न्यायस्य च महत्त्वपूर्णं प्रकटीकरणं च अस्ति

जिंगझौ नगरपालिका मानवसंसाधनसामाजिकसुरक्षाविभागेन सक्रियरूपेण आपूर्ति-माङ्ग-डॉकिंग-मञ्चस्य निर्माणं कृतम्, यत् न केवलं प्रभावीरूपेण न्यायक्षेत्रे जनानां द्वारे-द्वार-रोजगारस्य आवश्यकतां पूरयति, अपितु मानव-सामाजिकसेवानां व्याप्तिम् अपि अधिकं विस्तारयति, तृणमूलपर्यन्तं गन्तुं रोजगारस्य सार्वजनिकसेवानां प्रचारं करोति, जनानां उद्यमानाञ्च उत्तमलाभं करोति।

तस्मिन् एव काले जिंगझौ-नगरं रोजगारसेवानां कवरेजं सक्रियरूपेण विस्तारयति तथा च समुदायेषु व्यावसायिकजिल्हेषु च कार्यमेला आयोजयित्वा कार्यान्वितानां व्यापकसमूहस्य सुविधां प्रदाति, यस्य उद्देश्यं "स्थले तथा समीपस्थे च रोजगारः" इति सामाजिकलक्ष्यं प्राप्तुं भवति। .

भविष्यस्य दृष्टिकोणः : १.

जिंगझौ नगरपालिका मानवसंसाधनं सामाजिकसुरक्षाविभागः "जिंगझौ रोजगारः उद्यमिता च" डिजिटल-स्मार्ट-रोजगार-मञ्चस्य निरन्तर-उन्नयनं पुनरावृत्तिं च प्रवर्तयितुं स्वस्य प्रयत्नाः निरन्तरं वर्धयिष्यति। भविष्ये कार्ये ते "नगरीयक्षेत्रेषु १५ मिनिट्, ग्रामीणक्षेत्रेषु ३ किलोमीटर्" इति रोजगारसेवावृत्ते अधिकं सुधारं करिष्यन्ति येन उद्यमानाम्, कार्यान्वितानां च अधिकसुविधाजनकाः कुशलाः च रोजगारसेवाः प्रदास्यन्ति।