भर्तीदुविधा : जापानस्य आत्मरक्षासेनाः नूतनानां आव्हानानां सामनां कुर्वन्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जनसंख्यायाः क्षीणता तथा च घोरप्रतिस्पर्धायुक्तं कार्यविपणनम्एतेन जापानीयानां आत्मरक्षासेनानां नियुक्तौ कष्टानां स्रोतः अस्ति । यथा यथा जापानस्य वृद्धत्वप्रक्रिया तीव्रताम् अवाप्नोति तथा तथा सामाजिकविकासे श्रमशक्तेः न्यूनीकरणं महत्त्वपूर्णः विषयः अभवत् । तस्मिन् एव काले उच्चविद्यालयस्य स्नातकानाम् प्रभावी भर्ती अनुपातः अपि वर्धमानः अस्ति, प्रतिस्पर्धा च तीव्रा अस्ति, येन प्रतिभानां नियुक्त्यर्थं अधिकानि आवश्यकतानि अग्रे स्थापयन्ति। एतादृशानां तीव्राणां आव्हानानां सम्मुखे जापानीयानां रक्षामन्त्रालयेन नूतनानि समाधानं अन्वेष्टव्यम् अस्ति।
सैनिकानाम् नियुक्तौ कष्टानां निवारणाय रक्षामन्त्रालयेन "मानवसंसाधनसमीक्षासमितिः" स्थापिता, नूतनानां दिशानां अन्वेषणं च आरब्धम् तेषां दृष्टिः आत्मरक्षाबलानाम् उपचारे सुधारं कर्तुं, सैनिकानाम् कार्यक्षमतायाः उन्नयनार्थं कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगं कर्तुं, दिग्गजानां इत्यादिभ्यः बाह्यसैनिकेभ्यः प्रतिभानां चयनं कर्तुं च स्थापितं अस्ति एते उपायाः आत्मरक्षाबलस्य आधाराणां जीवनस्य स्थितिं, सैनिकानाम् जीवनस्तरं च सुधारयित्वा, तेषां आकर्षणं च वर्धयित्वा कठिननियुक्तिस्थितिं न्यूनीकर्तुं प्रयतन्ते
आधारेण जीवनस्य स्थितिं सुदृढं कुर्वन्तुजापानीयानां रक्षामन्त्रालयेन कृतः महत्त्वपूर्णः उपायः अस्ति तथा च "मानवरहित" परिचालनदक्षतां नूतनलक्ष्यरूपेण गृह्णाति । ते बैरेकेषु स्नानगृहेषु शौचालयेषु च सुधारं कृत्वा, एकविश्रामकक्षेषु परिवर्तनं कृत्वा, सुप्तक्षेत्रेषु गोपनीयतासंरक्षणं सुदृढं कृत्वा, नौसेनायाः आत्मरक्षाबलस्य जहाजेषु स्वतन्त्रकैप्सूलशय्यागृहाणि निर्माय सैनिकानाम् जीवनस्तरं सुधारयितुम् योजनां कुर्वन्ति तदतिरिक्तं आत्मरक्षाबलस्य भोजनस्य गुणवत्तायां सुधारः अपि प्रमुखकडिषु अन्यतमः अस्ति, तथा च स्टेकस्य गुणवत्तायां भागस्य च उन्नयनं नवीनतमपरिपाटनेषु अन्यतमम् अस्ति
नवीनाः प्रौद्योगिकयः बाह्यशक्तयः चजापानदेशस्य रक्षामन्त्रालयः अपि एषा दिशि अन्वेषयति । तेषां ध्यानं कृत्रिमबुद्धिप्रौद्योगिक्यां प्रेषितम्, सैनिकानाम् कार्यक्षमतां वर्धयित्वा सैनिकानाम् नियुक्तेः कठिनतायाः समाधानं कर्तुं प्रयतन्ते तस्मिन् एव काले दिग्गजादिबाह्यशक्तयोः प्रतिभानां चयनमपि नूतना दिशा अभवत् । एतेन पारम्परिकनियुक्तिविधिषु परिवर्तनं भविष्यति, युवानां कृते अधिकविकल्पाः प्राप्यन्ते।
परन्तु एते उपायाः कठिननियुक्तेः स्थितिं मौलिकरूपेण परिवर्तयितुं न शक्नुवन्ति इति विशेषज्ञाः दर्शयन्ति । जापानी आत्मरक्षासेनानां सेवावयोः आयुः १८ तः ३३ वर्षाणि यावत् भवति ।
आव्हानस्य सम्मुखे जापानस्य आत्मरक्षाबलेन भर्तीदुविधायाः निवारणाय नूतनाः विचाराः अवश्यमेव अन्वेष्टव्याः। तेषां नियुक्तेः नूतनानि उपायानि अन्वेष्टव्यानि, दीर्घकालीननियुक्तिकठिनतानां मौलिकसमाधानं च अन्वेष्टुं आवश्यकम्।