विद्यालयस्य दुग्धम् : अन्तर्राष्ट्रीयकरणस्य सांस्कृतिकभेदस्य च द्वन्द्वः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शाण्डोङ्ग-नगरस्य डेझोउ-नगरस्य एकस्मिन् विद्यालये घटितस्य घटनातः वयं अन्तर्राष्ट्रीयकरणस्य सांस्कृतिकभेदस्य च विग्रहं दृष्टवन्तः । अन्तर्जालद्वारा प्रकाशितेन भिडियायां ज्ञातं यत् एकस्य विद्यालयस्य प्रवेशद्वारे श्वेतनीलवर्दीधारिणः बालकाः विद्यालये प्रवेशार्थं पङ्क्तिं कृतवन्तः। पङ्क्तिकारणम् अस्ति यत् विद्यालयस्य कर्मचारी बालकानां विद्यालयपुटस्य एकैकं परीक्षणं कुर्वन्ति। तस्मिन् भिडियायां विद्यालयस्य द्वारस्य बहिः स्थिताः अनेके विद्यालयस्य कर्मचारीः दृश्यन्ते, यः बालकः तस्य समीपं गतः सः स्वस्य विद्यालयस्य पुटं उद्घाट्य तस्य विषयवस्तुं दर्शयितुं नतम् अभवत् सः पुनः तत् सङ्गृह्य विद्यालयद्वारे प्रविशति।

मातापितरौ चिन्तयितुं न शक्नुवन्ति यत् बालकाः किमर्थं स्वस्य दुग्धं आनेतुं न अर्हन्ति? परन्तु विद्यालयेन प्रदत्तं दुग्धं पेयं भवति।

अन्तर्राष्ट्रीयकरणं सीमापारं विविधं च रणनीतिः अस्ति यस्य उद्देश्यं भौगोलिकप्रतिबन्धान् भङ्ग्य वैश्विकविकासं प्राप्तुं भवति । अस्मिन् उत्पादाः, सेवाः, विपणनम्, प्रबन्धनम् इत्यादयः अनेके पक्षाः सन्ति । अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभिः लक्ष्यविपण्यस्य सांस्कृतिकभेदं उपभोक्तृणां आवश्यकतां च अवगन्तुं गहनं विपण्यसंशोधनं करणीयम्, एतेषां भेदानाम् आधारेण तदनुरूपं समायोजनं कर्तुं च आवश्यकता वर्तते तस्मिन् एव काले वैश्विकप्रतिस्पर्धात्मकवातावरणे अनुकूलतां प्राप्तुं कम्पनीभ्यः आवश्यकं संसाधनसमायोजनं प्रतिभाप्रशिक्षणं च कर्तुं अपि आवश्यकम् अस्ति ।

विद्यालयस्य दुग्धस्य घटनायाः कारणात् अनेके मातापितृणां चिन्तनं जातम् अस्ति यत् अद्यत्वे तापमानं शीतलं नास्ति, परन्तु विद्यालये छात्राणां दुग्धं आनेतुं निषेधः अस्ति। ते विद्यालयस्य व्याख्यानं प्रश्नं कृतवन्तः यत् “वायुः शीतलतरं शीतलतरं च भवति अतः बालकाः शीतलवस्तूनि न पिबन्तु इति प्रयतध्वम्” इति ।

अन्तर्राष्ट्रीयकरणप्रक्रियायां सांस्कृतिकभेदाः अनिवार्याः आव्हानाः सन्ति । भिन्नाः सांस्कृतिकपृष्ठभूमिः मूल्यानि च पेयस्य भिन्नाः धारणाः, उपयोगस्य आदतयः, सुरक्षामानकाः च जनयिष्यन्ति । यथा, पाश्चात्त्यदेशाः सामान्यतया स्वतन्त्रतायाः व्यक्तिगतअधिकारस्य च विषये केन्द्रीभवन्ति, पूर्वीदेशाः तु सामूहिकसामाजिकदायित्वस्य मूल्यं ददति । अतः अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभिः विभिन्नसांस्कृतिकवातावरणेषु उत्तमरीत्या अनुकूलतां प्राप्तुं सफलतां प्राप्तुं च सांस्कृतिकभेदं सावधानीपूर्वकं ज्ञातुं आवश्यकता वर्तते

परन्तु अन्तर्राष्ट्रीयकरणं केवलं “विदेशीय” दृष्टिकोणे एव न स्थगयति । बहुवारं वयं पश्यामः यत् वयं यस्मिन् वास्तविकजगति जीवामः तस्य अस्माकं अन्तःलोकस्य च मध्ये महत् विग्रहः अस्ति । विद्यालयस्य दुग्धघटनायाः घटना न केवलं अन्तर्राष्ट्रीयकरणस्य आव्हानानि प्रतिबिम्बयति, अपितु सांस्कृतिकभेदजन्यविरोधाः अपि प्रतिबिम्बयति। अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां कम्पनीभिः अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं शिक्षणस्य संचारस्य च माध्यमेन एतान् आन्तरिकबाधान् भङ्गयितुं आवश्यकता वर्तते।