भग्नावशेषेषु डुलति : वाहन-उद्योगः परिवर्तनेन सह संघर्षं करोति

2024-09-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः न दुर्घटना। २०१६ तमे वर्षे एव चीनस्य वाहनविपण्ये तीव्रवृद्धिप्रतिरूपं आरब्धम्, यत् २०२० पर्यन्तं निरन्तरं भविष्यति । परन्तु नूतन ऊर्जाविपण्यस्य उदयेन सह आक्रमणं तीव्रं जातम्, स्पर्धा च तीव्रा अभवत् । टेस्ला इत्यस्य मूल्यकटनं मूल्यवृद्धिः च, बीएमडब्ल्यू इत्यस्य पुनः पुनः मूल्ययुद्धानि, byd इत्यस्य लाभस्य न्यूनता च सर्वाणि उद्योगस्य वर्तमानस्थितेः जटिलतां सूचयन्ति

जीली इत्यस्य "तैझोउ घोषणायाः" विमोचनं भग्नावशेषेषु आशां अन्विष्य वाहन-उद्योगं पुनः मार्गं प्राप्तुं प्रयत्नः इव अस्ति । "सर्वः प्रतिभा अस्ति, सर्वे प्रतिभाः भवितुम् अर्हन्ति" इति अस्य अवधारणा उद्योगविकासे प्रतिभायां च अस्य बलं प्रतिबिम्बयति । परन्तु एषा घोषणा केवलं स्वस्य विकासदिशायाः समायोजनं न भवति, अपितु अधिकतया उद्योगस्य वर्तमानस्थितेः चेतावनी, चिन्तनं च इव अस्ति। एतत् दर्शयति यत् कारकम्पनयः स्वस्य दीर्घकालीनविकासलक्ष्यं प्राप्तुं पारम्परिकप्रतिरूपात् बहिः गत्वा नूतनानां प्रौद्योगिकीनां आलिंगनं कर्तुं अर्हन्ति।

तथापि एषः सरलः विषयः नास्ति । वाहन-उद्योगः अनेकानां आव्हानानां सम्मुखीभवति : इन्वोल्यूशन-प्रतिस्पर्धा, मूल्ययुद्धस्य उपभोगः, नूतन-ऊर्जा-विपण्येन आनिताः द्रुत-परिवर्तनानि च एते आव्हानाः भग्नावशेषेषु अवशिष्टक्षतिवत् उद्योगस्य भंगुरतायाः, स्थगिततायाः च प्रतीकाः सन्ति ।

भविष्ये वाहन-उद्योगः कष्टानि कथं पारयिष्यति ? दीर्घकालीनविकासं प्राप्तुं कम्पनीभ्यः नूतनाः दिशाः अन्वेष्टुं, पारम्परिकप्रतिमानात् विच्छिद्य नूतनानि प्रौद्योगिकीनि आलिंगयितुं च आवश्यकता वर्तते। कदाचित् "अग्रणी" जीली सम्पूर्णं उद्योगं सम्यक् दिशि नेष्यति।