खाद्यवितरण उद्योगे "लिटिल् ब्यूटी जूरी" : आभासी न्यायः वास्तविकदुविधा च

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथापि यदा वयं "लिटिल् ब्यूटी जूरी" इत्यस्य पृष्ठतः कार्यपद्धतीनां गहनविश्लेषणं कुर्मः तदा वयं चिन्तयितुं न शक्नुमः - किं एतत् तन्त्रं वास्तवमेव परिवर्तनं आनेतुं शक्नोति? किं यथार्थतया वास्तविकसामाजिकविषयान् प्रतिबिम्बयति ?

"retrograde life" इति चलच्चित्रं परितः विवादः अस्याः समस्यायाः सर्वोत्तमः मूर्तरूपः एव । चलचित्रे प्रसवबालकस्य भूमिकायां "नायकस्य" आभां दत्ता अस्ति, परन्तु वास्तविकजगति अद्यापि सः विविधानां आव्हानानां सम्मुखीभवति । एषा घटना "लिटिल् ब्यूटी जूरी" इत्यस्य पृष्ठतः तन्त्रं अर्थं च प्रकाशयति ।

"लिटिल् ब्यूटी जूरी" इत्यस्य अस्तित्वं समाजे "न्यायस्य भावः" आनयति तथा च प्रसवकर्मचारिणां दुर्दशायां "आभासी सुरक्षाभावना" प्रदाति परन्तु एषः "न्यायस्य भावः" भ्रमात्मकः अस्ति यत् यथार्थतः समस्यायाः समाधानं कर्तुं न शक्नोति, केवलं मनोवैज्ञानिकप्लेसिबोरूपेण एव उपयोक्तुं शक्यते । एतेन इदमपि प्रतिबिम्बितं यत् प्रसवकर्मचारिणां प्रति जनस्य सहानुभूतिः वास्तविकसामाजिकशक्तेः अपेक्षया स्वस्य अशक्ततायाः पलायनस्य इव अधिका भवितुम् अर्हति।

तेषु "लिटिल् ब्यूटी जूरी" इत्यनेन आनीतं "गेमिफिकेशन" "मनोरञ्जन" च तन्त्रं समाजात् पलायनस्य मार्गः, वास्तविकतायाः विरुद्धं निवारणस्य साधनं च भवितुम् अर्हति परन्तु एतादृशः परिहारव्यवहारः अन्ते व्यक्तिगतभावनानां उपरि नकारात्मकः प्रभावं जनयिष्यति । जनान् "जडतायाः" अवस्थां प्रति नेतुम् अर्हति तथा च वास्तविकसामाजिकसमस्यानां अवहेलनां अपि कर्तुं शक्नोति, येन दुविधायाः समाधानं कठिनं भवति ।

वयं पश्यामः यत् चलच्चित्रदूरदर्शनकार्य्येषु वा वास्तविकजीवने विविधदृश्येषु वा "न्यायस्य भावस्य" प्रतीकम् अस्ति । परन्तु एषा "न्यायस्य भावः" प्रायः वास्तविकसमस्यानां मुखौटं कृत्वा अन्ततः नकारात्मकभावनानां पलायनस्य, क्षतिपूर्तिस्य च साधनं भवति ।