प्रौद्योगिकीयुगे कार्यमृगयायाः कृते नवीनाः आव्हानाः : प्रतिभाविपण्ये उतार-चढावः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु प्रौद्योगिकी-उद्योगे कार्य-विपण्ये परिवर्तनस्य सामना कृतः । एकदा टेक् इन्टर्नशिप् उच्चवेतनयुक्तान् महाविद्यालयस्नातकान् आकर्षयति स्म यत् प्रत्यक्षतया पूर्णकालिकावकाशेषु अनुवादयति स्म । परन्तु अन्तिमेषु वर्षेषु प्रौद्योगिकीकम्पनयः इण्टर्न्शिप्-प्रवेश-स्तरीय-पदेषु नियुक्तिं न्यूनीकृतवन्तः, विपण्य-प्रवृत्तिः च परिवर्तिता

अमेरिकीवायुसेनायाः ३१ वर्षीयः सेवानिवृत्तः मायरोन् लुकान् प्रौद्योगिकी-उद्योगे संक्रमणं कर्तुं प्रयतते । तस्य व्यावसायिककौशलरूपेण विमानसङ्गणकतन्त्राणि सन्ति, कम्पनीयाः दत्तांशकोशस्य विकासे तत् प्रयोक्तुं आशास्ति । परन्तु ठोसव्यावसायिकज्ञानस्य अभावेऽपि सः प्रायः मासद्वयं यावत् कार्यमृगयायां साक्षात्कारस्य अवसरं प्राप्तुं असफलः अभवत् । सः स्वीकृतवान् यत् - "आविष्कारस्य प्रतीक्षायाः प्रक्रिया वस्तुतः दुःखदः अस्ति" परन्तु तस्य अद्यापि आशा वर्तते, सः समर्थः इति मन्यते च ।

तदतिरिक्तं गैर-तकनीकीपदेषु अपि नित्यं परिच्छेदस्य तरङ्गानाम् सामना भवति । जेम्स् आर्नोल्ड् मेटा-संस्थायाः प्रतिभा-अधिग्रहण-निदेशकः आसीत्, महामारी-काले द्विवारं तस्य परिच्छेदः अभवत् । प्रायः एकवर्षं यावत् कार्यं प्राप्तुं संघर्षं कृत्वा अन्ततः सः प्रौद्योगिकी-उद्योगात् बहिः विकासस्य अवसरान् अन्वेष्टुं चितवान् । विद्युत्वाहन-उद्योगे अवसरानां सम्मुखे तस्य कठिनं विकल्पं कर्तव्यम् आसीत्, अन्ते च द्वयोः कम्पनीयोः कार्यं गुप्तरूपेण जुगुप्सां कुर्वन् कतिपयान् मासान् यावत् स्वस्य मूलस्थाने एव स्थितवान् परन्तु दैवेन तस्य समीपं नूतनं आव्हानं आनयत् केवलं एकमासस्य अनन्तरं सः निष्कासितः अभवत्, बेरोजगारी च पतितः ।

यद्यपि प्रौद्योगिकी-उद्योगस्य समग्रवित्तीयस्थितौ सुधारः अभवत् तथापि केचन कम्पनयः सल्लाहकारानाम् आउटसोर्सिंगसेवानां च उपरि अवलम्ब्य स्वस्य पूर्णकालिककर्मचारिणां आकारं न्यूनीकर्तुं चयनं कृतवन्तः अर्नोल्ड् इत्यनेन विश्लेषणं कृतम् यत् "एतया महामारीयाः कारणात् दूरस्थकार्यस्य लोकप्रियता त्वरिता अभवत्, परन्तु तया कार्यविपण्ये वैश्विकप्रतिस्पर्धायाः अपि अदृश्यरूपेण प्रवर्धनं कृतम् अस्ति!"

एआइ-क्षेत्रे प्रतिभायाः स्पर्धा अद्यापि तीव्रा अस्ति, उच्चवेतनयुक्ताः पदाः सर्वेभ्यः पक्षेभ्यः ध्यानं आकर्षयन्ति । पेक्विटी-संस्थायाः मुख्यकार्यकारी नॉप् इत्यनेन उक्तं यत् कृत्रिमबुद्धि-इञ्जिनीयरानाम् वेतनं साधारण-इञ्जिनीयरानाम् अपेक्षया बहु अधिकं भवति, यत् उत्तर-इञ्जिनीयरानाम् अपेक्षया द्वि-चतुर्गुणं भवितुम् अर्हति कार्यकारी अन्वेषणस्य वरिष्ठविशेषज्ञः मार्था हेलर इत्यनेन एतत् बोधितं यत् कृत्रिमबुद्धिः निगमनिर्णयस्य मूलं जातम् अस्ति तथा च कार्यकारीणां निदेशकमण्डले उत्तमं प्रतिष्ठां प्राप्तुं कृत्रिमबुद्धिरणनीतिषु गहनबोधः आवश्यकः अस्ति

प्रौद्योगिकी-उद्योगस्य विकासः न केवलं अवसरान् आनयति, अपितु नूतनानि आव्हानानि अपि आनयति | कार्यविपण्ये परिवर्तनस्य परीक्षणात् आरभ्य प्रतिभायाः तीव्रप्रतिस्पर्धापर्यन्तं एतत् सर्वं दर्शयति यत् प्रौद्योगिकीयुगे परिवर्तनं प्रचलति, भविष्यस्य विकासः च अज्ञातैः, आव्हानैः च परिपूर्णः अस्ति