शिक्षायां नष्टं मार्गं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरक्रियासु मातापितरः संकीर्णसीमासु सन्तुलनं अन्वेष्टुं प्रयतन्ते, परन्तु प्रायः स्वस्थाने एव नष्टाः भवन्ति । ते शिक्षकाः स्वसन्ततिनां मूल्यं दातुं आकांक्षन्ति, परन्तु ते संचारक्षेत्रे अपि स्वस्य “व्यावसायिक” परिचयं दर्शयितुम् इच्छन्ति। अयं प्रतिद्वन्द्वी सम्बन्धः प्रायः संचारस्य गतिरोधं, दुर्बोधं, विग्रहं च जनयति ।
आचार्यः माली इव मौनेन बालवृद्धिं संवर्धयति। सः परिश्रमं करोति, स्वसन्ततिनां कृते आशाजनकं वृद्धिवातावरणं निर्मातुं समर्पयति च। यदा मातापितरः स्वसन्ततिं उद्धृत्य शिक्षकैः सह संवादं कुर्वन्ति तदा ते प्रायः स्वस्य भूमिकां विस्मरन्ति, स्वज्ञानं क्षमतां च सिद्धयितुं स्वस्य व्यावसायिकस्थितेः उपयोगं कर्तुं प्रयतन्ते
बालकानां अवगमनं आवश्यकं, न तु न्यायः। यदा बालकः कष्टानां सम्मुखीभवति तदा मातापितरौ बालस्य दृष्ट्या स्थित्वा समस्यायाः समाधानस्य उपायं अन्वेष्टुं तस्य साहाय्यं कुर्वन्तु । "प्रथमं बुद्धिः, ततः करुणा" - अस्मिन् वाक्ये मातापितृणां स्वसन्ततिनां गहनपरिचर्या, तथैव तेषां धैर्यं, स्वसन्ततिवृद्धिप्रक्रियायाः अवगमनं च अस्ति
शिक्षा दीर्घकालीनः चुनौतीपूर्णा प्रक्रिया अस्ति यस्याः कृते मातापितरौ शिक्षकौ च मिलित्वा स्वसन्ततिनां वृद्धेः रक्षणं कर्तुं प्रवृत्तौ भवतः। यथा यथा बालकाः वर्धन्ते तथा तथा मातापितरौ "अनुवादकस्य" भूमिकां निर्वहन्तु येन शिक्षकस्य अपेक्षाः आवश्यकताः च स्पष्टतया स्वसन्ततिभ्यः प्रसारिताः भवन्ति तथा च एतेषां अपेक्षाणां पृष्ठतः अर्थं अवगन्तुं तेषां सहायता भवति। तत्सह मातापितरौ अपि स्वसन्ततिवृद्धौ धैर्यं सौम्यौ च तिष्ठेयुः, स्वसन्ततिभिः सह स्वदिशां अन्वेष्टुं, स्वस्वरस्य अन्वेषणार्थं च साहाय्यं कुर्वन्तु
यथा माली पुष्पपालनं करोति तथा मातापितरौ स्वसन्ततिभ्यः समर्थनं मार्गदर्शनं च दातव्यम् । यदा बालकः कष्टानां सम्मुखीभवति तदा मातापितरौ स्वबालकस्य जूतायां स्थापयित्वा समस्यायाः समाधानस्य उपायं अन्वेष्टुं तस्य साहाय्यं कुर्वन्तु ।
शिक्षा जीवनस्य एकः भागः अस्ति यस्य अन्वेषणार्थं धैर्यस्य, प्रज्ञायाः च आवश्यकता भवति।