साइबर-अन्तरिक्ष-क्रमस्य नाजुकता : अफवाह-प्रचारस्य “डींगंकारस्य” च सीमा

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“डींगं” “अफवा-प्रसारणं” च मध्ये रेखा धुन्धला भवतिवकीलः झाओ लिआङ्गशान् इत्यनेन दर्शितं यत् यद्यपि "डींगंकारः" अवैधः नास्ति तथापि यदि "डींगंकारस्य" व्यवहारः व्यक्तिगतलाभार्थं (यातायातस्य) कृते क्रियते, येन बहूनां पुनः पोस्ट्-करणं भवति, साइबर-अन्तरिक्षस्य क्रमः च बाधितः भवति, तर्हि व्यवहारः "अफवाः" भवति -mongering" इति । एकदा "डींगं" "अफवा-प्रसारणं" जातं चेत्, भवन्तः कानूनी-प्रतिबन्धानां सामना करिष्यन्ति ।

वकीलः युआन् युलाई इत्यनेन सार्वजनिकसुरक्षाप्रबन्धनदण्डानां प्रशासनिकदण्डानां च उद्देश्यं अत्यधिकं कानूनप्रवर्तनं मनमाना दण्डं च शिक्षितुं परिहारः च इति बोधितम्। अन्तिमेषु वर्षेषु न्यायमन्त्रालयेन "प्रथम-अपराधिनः दण्डः नास्ति" इति सिद्धान्तस्य अपि वकालतम् अकरोत्, अर्थात् यदि प्रथम-अपराधस्य उल्लङ्घनं भवति तथा च हानिकारकपरिणामाः लघुः भवति, समये च सम्यक् भवति तर्हि प्रशासनिकदण्डः न भवितुं शक्नोति .

जनव्यवस्था दुर्भावना च : मिथ्यासूचनायाः सीमाः कुत्र सन्ति ?घटनायाः अनन्तरं जनाः "अफवा-प्रसारणस्य" सीमानां, कानूनी-दायित्वस्य च विषये चर्चां कृतवन्तः । यथा, "अद्य शीआन्-नगरे हिमपातः अस्ति" इति सूचनायाः प्रसारणं जनव्यवस्थां बाधते वा, तत्र सम्बद्धानां पक्षेषु व्यक्तिपरकदुर्भावना अस्ति वा इति विचारणीयाः महत्त्वपूर्णाः कारकाः सन्ति वकीलः झाङ्ग बिङ्ग्याओ इत्यनेन दर्शितं यत् जनसमूहः अफवाः भ्रमितः भविष्यति यतोहि तेषां मतं यत् एतानि टिप्पण्यानि सार्वजनिकव्यवस्थायां महत् प्रभावं कर्तुं पर्याप्ताः न सन्ति। परन्तु कानूनीसमुदायेन एतदपि स्पष्टतया दर्शितं यत् "डींगंकारस्य" व्यवहारः अवैधतां जनयति वा इति विषये व्यक्तिपरकदुर्भावना अस्ति वा, तस्य हानिकारकपरिणामः भवति वा, अर्थात् सार्वजनिकविकारः भवति वा इति च अन्तर्भवितव्यम्

साइबरस्पेस् इत्यस्य भ्रमः वास्तविकता च : १.ऑनलाइन-सूचना-प्रसारस्य तीव्र-विकासेन विविधीकरणेन च सामाजिक-अन्तर्क्रिया, सूचना-प्रसारस्य गतिः च अभवत्, समाजे मिथ्या-सूचनायाः व्यापक-प्रसारः अपि अभवत् एतादृशी मिथ्यासूचना व्यापकरूपेण प्रसारिता समाजे आतङ्कं अराजकतां च जनयितुं शक्नोति।

समयस्य विकासेन सह ऑनलाइनसूचनाप्रसारणे दृश्यमानानां मिथ्यासूचनासमस्यानां प्रभावीरूपेण पहिचानं कथं करणीयम्, तेषां निवारणं च सामाजिकशासनस्य महत्त्वपूर्णः विषयः अभवत् कानूनीसमुदायस्य "डींगंकारस्य" "अफवाहप्रचारस्य" च सीमां स्पष्टतया परिभाषितुं सामाजिकव्यवस्थां नागरिकसुरक्षां च निर्वाहयितुम् अधिकप्रभाविणी कानूनी नियामकव्यवस्थां निर्मातुं च अग्रे अन्वेषणस्य आवश्यकता वर्तते।