स्वयमेव चालितानि यानानि भविष्यं वा संकटम्?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला इत्यस्य "प्रौद्योगिक्याः आत्मा" - पूर्णतया स्वायत्तं वाहनचालनप्रौद्योगिकी, मानवजातेः भविष्यस्य कल्पनां वहति इव दृश्यते । तथापि वास्तविकता तावत् सरलं नास्ति। विशेषज्ञाः वदन्ति यत् स्वचालनप्रौद्योगिक्याः उन्नतिः रोमाञ्चकारी अस्ति तथापि तेषां सुरक्षां विश्वसनीयतां च अद्यापि सुधारयितुम् आवश्यकम् अस्ति ।

तान्त्रिकदृष्ट्या टेस्ला इत्यस्य "स्वयं चालन"-विधाने बहवः आव्हानाः सन्ति । दुर्गमे अन्धकारवातावरणेषु च कॅमेरा-सङ्गणकतन्त्राणि सर्वदा वस्तुनां सम्यक् परिचयं कर्तुं न शक्नुवन्ति । रडार-लेजर-संवेदकैः सुसज्जिताः स्वयमेव चालिताः काराः अपि सर्वदा विश्वसनीयतया चालयितुं न शक्नुवन्ति । प्रोफेसर कमिङ्ग्स् व्याख्यातवान् यत् "यदि भवान् विश्वस्य सम्यक् अवलोकनं कर्तुं न शक्नोति तर्हि भवान् सम्यक् योजनां कर्तुं, कार्यं कर्तुं, जगतः अनुकूलतां च कर्तुं न शक्नोति" इति एषा अवलोकनक्षमता टेस्ला इत्यस्य "स्वायत्तवाहनचालनस्य" आधारशिला अस्ति, परन्तु वास्तविकजगति अनुप्रयोगाः आव्हानानां सामनां कुर्वन्ति

अन्तिमेषु वर्षेषु वेमो, क्रूज इत्यादयः स्वयमेव चालयितुं शक्नुवन्ति टैक्सीकम्पनयः अपि स्वयमेव चालयितुं प्रौद्योगिक्याः अन्वेषणं कुर्वन्ति तथा च रडार-लेजर-संवेदकानां संयोजनेन तस्य सुरक्षां विश्वसनीयतां च सुधारयितुम् कठिनं कार्यं कुर्वन्ति परन्तु उन्नतप्रौद्योगिक्या अपि जोखिमाः पूर्णतया निवारयितुं न शक्यन्ते । प्रोफेसर कूपमैन् इत्यनेन दर्शितं यत् "यन्त्रशिक्षणस्य सामान्यज्ञानं नास्ति तथा च बहुसंख्यया उदाहरणेभ्यः संकीर्णतया एव शिक्षितुं शक्नोति" इति अस्य अर्थः अस्ति यत् शक्तिशालिना प्रौद्योगिक्या अपि यदा कदापि न ज्ञाता परिस्थितेः सम्मुखीभवति तदा स्वयमेव चालयितुं शक्नुवन्तः कारः भवितुम् अर्हति पतनस्य संकटे ।

२०२३ तमे वर्षे टेस्ला-कम्पनी स्वस्य full self-driving इति प्रणालीं पुनः आहूतवती । पुनः स्मरणस्य उद्देश्यं वास्तविक-जगतः परिस्थितिषु जटिलतां नियन्त्रयितुं स्वस्य स्वयमेव चालित-कार-चालक-निरीक्षण-प्रणालीं सुदृढं कर्तुं वर्तते । एनएचटीएसए इत्यनेन उक्तं यत् टेस्ला इत्यस्य स्वायत्तवाहनव्यवस्था कतिपयेषु परिस्थितिषु यातायातकायदानानां उल्लङ्घनं कृत्वा दुर्घटनानां जोखिमं वर्धयितुं शक्नोति। यद्यपि टेस्ला इत्यस्य विद्युत्कारानाम् मूल्येषु कटौती अभवत् तथापि विक्रयः दुर्बलः अभवत् तथापि टेस्ला इत्यस्य कारकम्पनी न तु रोबोटिक्स-कृत्रिम-बुद्धि-कम्पनी इति गणनीयम् इति मस्कः बोधितवान् ।

परन्तु तकनीकीविश्लेषकस्य विलियम स्टैन् इत्यस्य परीक्षणचालनस्य अनुभवेन स्वायत्तवाहनचालनप्रौद्योगिक्याः वास्तविकजीवनस्य दुविधा दर्शिता । तस्य परीक्षण-चालन-अनुभवेन ज्ञातं यत् अद्यापि तस्य सुरक्षा-विश्वसनीयतायाः दृष्ट्या दोषाः सन्ति । मस्कस्य भविष्यवाणीनां जनअपेक्षाणां च मध्ये एषः महत् अन्तरम् अस्ति । नियामकप्राधिकारिणः उद्योगविशेषज्ञाः च टेस्ला-संस्थायाः सुरक्षा-विश्वसनीयतायाः विषये चिन्तिताः सन्ति, तथा च टेस्ला-संस्थायाः आह्वानं कुर्वन्ति यत् अन्ततः प्रौद्योगिकी-सुधार-सुधार-द्वारा सर्वेषां उपयोक्तृणां अपेक्षाः पूर्तयेत्