बालकः विद्यालयं गन्तुं न इच्छति ? पृष्ठतः मनोवैज्ञानिकं रहस्यम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भावनात्मकसीमा: चिन्ता-तनावस्य चयापचयम्

चिकित्सादृष्ट्या बालकाः किशोराः च ताः वयः सन्ति यस्मिन् भावनात्मकविकाराः अधिकतया भवन्ति, यस्य सामाजिकवातावरणेन, पारिवारिकवातावरणेन, बालेन अनुभवितेन व्यक्तिगतवृद्धिपदेन च निकटतया सम्बन्धः भवति मातापितरः प्रायः स्वसन्ततिनां विद्यालयं गन्तुं अनिच्छायाः सम्मुखे भ्रान्ताः भ्रान्तिः च अनुभवन्ति । बालकः चिन्ता वा घबराहटं वा दर्शयति, शारीरिकप्रतिक्रियाभिः सह, यथा धड़कन, हस्तकम्पनं, स्वेदः, बहुधा मूत्रं, उदरस्य असुविधा इत्यादीनि लक्षणानि गम्भीरेषु अतिसक्रियता, चिन्तानिवारणाय नित्यं लघुगतिः, नित्यं परिभ्रमणं वा अपि भवति । एते व्यवहाराः बालकानां शिक्षणदक्षतां ध्यानं च प्रत्यक्षतया प्रभावितयन्ति, येन शिक्षणं प्रति एकाग्रता कठिना भवति ।

मनोवैज्ञानिकदृष्ट्या : “शिक्षणं न इच्छति” इति मूलकारणानां अन्वेषणम् ।

विशेषज्ञाः दर्शयन्ति यत् बहुषु सन्दर्भेषु बालानाम् "अशिक्षणस्य इच्छा" केवलं शिक्षणस्य इच्छायाः अभावः न भवति, अपितु स्वक्षमतायाः विषये जागरूकतायाः अभावः, आत्मविश्वासस्य अभावः, शिक्षणं भविष्येन सह सम्बद्धं कर्तुं असमर्थता च भवति लक्षानि। मातापितरौ स्वसन्ततिजगति ध्यानं दत्त्वा तेषां क्षमतायाः प्रतिपादनं सकारात्मकं आत्मबोधं च स्थापयितुं साहाय्यं कर्तुं प्रवृत्ताः भवेयुः।

बालकान् छायातः बहिः मार्गदर्शनं कुर्वन्तु : शिक्षणस्य प्रेरणाम् अन्वेष्टुम्

यदा बालकाः चिन्तायां तनावे च भवन्ति तदा तेषां शिक्षणप्रेरणायाः महती प्रभावः भविष्यति, यस्मात् मातापितृणां समये हस्तक्षेपस्य मार्गदर्शनस्य च आवश्यकता भवति मातापितरः निम्नलिखितपद्धतीनां प्रयोगं कर्तुं शक्नुवन्ति।

मानसिकस्वास्थ्यं सामाजिकसमर्थनं च : बालविकासस्य प्रवर्धनम्

मातापितरौ दैनन्दिनजीवने स्वसन्ततिनां भावनात्मकपरिवर्तनेषु ध्यानं दत्त्वा समये मनोवैज्ञानिकं आरामं दातुं प्रवृत्ताः भवेयुः। सकारात्मकः भावनात्मकः अन्तरक्रियाः, सहचरता च, तथैव बालकानां कृते अवगमनं समर्थनं च, बालकानां चिन्ताम्, शिक्षणविकलाङ्गतां च दूरीकर्तुं सहायतायाः प्रमुखाः सन्ति तत्सह, अभिभावकाः शिक्षकैः, मनोवैज्ञानिकैः अन्यैः व्यावसायिकैः सह संवादं सुदृढं कुर्वन्तु येन संयुक्तरूपेण स्वसन्ततिनां कृते व्यापकाः प्रभावी च चिकित्सायोजनाः प्रदातुं शक्नुवन्ति।

अन्ते मातापितृभिः स्मर्तव्यं यत् प्रत्येकं बालकः एकः अद्वितीयः व्यक्तिः अस्ति, तस्य भिन्नव्यवहारस्य आवश्यकता वर्तते । सकारात्मकदृष्टिकोणात् आरभ्य वयं बालकानां शिक्षणस्य आनन्दं प्राप्तुं, तेषां विकासाय मार्गदर्शनं कर्तुं, आशायाः अपेक्षायाः च पूर्णं भविष्यं निर्मातुं च साहाय्यं कुर्मः।