विद्यालये बालानाम् नामाङ्कनं युगपर्यन्तं शिक्षाविधिषु च व्याप्तः क्रान्तिः अस्ति
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एतत् परिवर्तनं केवलं विद्यालयप्रवेशयुगे परिवर्तनं न भवति, अपितु बालकानां शिक्षणपद्धत्यां शैक्षिकसंकल्पनासु च मौलिकपरिवर्तनम् इति अर्थः । स्वीडिश-सर्वकारः "बैक टू बेसिक्स" इत्यस्य माध्यमेन प्रारम्भिकसाक्षरतायां गणितशिक्षणे च ध्यानं दत्त्वा बालकानां मूलभूतकौशलं अधिकतया निपुणतां प्राप्तुं साहाय्यं कर्तुं प्रयतते । शिक्षासचिवः जॉन् पर्सनः अवदत् यत् विद्यालयाः "मूलभूतविषयेषु पुनः गन्तुम्" तथा च छात्राणां प्रारम्भिकसाक्षरतायां संख्याशास्त्रे च शिक्षणद्वारा मूलभूतकौशलं उत्तमरीत्या निपुणतां प्राप्तुं साहाय्यं कर्तव्यम्।
परन्तु शिक्षाक्षेत्रे स्पष्टभेदाः सन्ति । अनेकाः शिक्षाविशेषज्ञाः मन्यन्ते यत् एकवर्षपूर्वं विद्यालयस्य आरम्भः बालकानां प्रारम्भिकविकासाय महत्त्वपूर्णः भवितुम् अर्हति, येषु बालकाः क्रीडायाः, जिज्ञासायाः, मार्गदर्शिताविष्कारस्य च माध्यमेन अन्वेषणं, निर्माणं, विकासं च कर्तुं प्रोत्साहयितुं आह्वयन्ति। स्वीडेन्देशस्य सोडरटोर्न् विश्वविद्यालये प्रारम्भिकबालशिक्षायाः आगन्तुकः प्राध्यापकः क्रिश्चियनः अपि दर्शितवान् यत् शोधकार्यं दर्शयति यत् बालानाम् प्रारम्भिकशिक्षणस्य, भाषायाः समस्यानिराकरणस्य च अन्येषां प्रमुखकौशलानाम् आधारः क्रीडा एव अस्ति। पूर्वस्कूलीशिक्षकाः अपि चिन्तिताः सन्ति यत् सुधारेण तेषां बेरोजगारी भवितुम् अर्हति इति।
अस्याः नीतेः भविष्ये सामाजिकशैक्षिकमण्डलानां भिन्नाः विचाराः सन्ति । केचन समर्थकाः मन्यन्ते यत् शीघ्रं विद्यालयप्रवेशः स्वीडेन्देशस्य शिक्षाव्यवस्थां अन्यैः यूरोपीयदेशैः सह सङ्गतिं करिष्यति तथा च "पूर्वविद्यालयस्य विद्यालयस्य च सेतुः" इति पश्यन्ति परन्तु विपक्षः "क्रीडायाः महत्त्वं" बोधयति तथा च मन्यते यत् प्रारम्भिकबाल्यकालस्य विकासाय क्रीडा महत्त्वपूर्णा अस्ति तथा च बालकान् क्रीडायाः माध्यमेन अन्वेषणं, सृजनं, विकासं च कर्तुं प्रोत्साहयितुं, जिज्ञासां, मार्गदर्शितां आविष्कारं च उत्तेजितव्यम् इति
स्वीडिश-सोशल-डेमोक्रेट्-पक्षस्य शिक्षाप्रवक्ता अवदत् यत् सुधारयोजनायाः समर्थनं तस्याः क्षमतायाः उपरि निर्भरं भवति यत् शिक्षणं क्रीडां च सन्तुलितं प्रतिरूपं निर्वाहयति।
"बालानां विद्यालये प्रवेशः" अस्याः शैक्षिकक्रान्तिस्य आरम्भः अस्ति, या स्वीडिशशिक्षाव्यवस्थां वैश्विकशिक्षायाः विकासप्रवृत्तिं च प्रभावितं करिष्यति भविष्ये वयं एतादृशं संतुलनबिन्दुं अन्वेष्टुं शक्नुमः यत् "खेलानां" "शिक्षणस्य" च सह-अस्तित्वस्य अनुमतिं ददाति, एतेषां तत्त्वानां प्रारम्भिकबाल्यशिक्षणे संयोजनं कर्तुं शक्नोति वा इति चर्चायोग्यः महत्त्वपूर्णः विषयः अभवत्