भाषायाः सीमाः : यन्त्रानुवादस्य भविष्यं ielts इत्यस्य भाग्यं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु ब्रिटिशसर्वकारः एकस्य प्रमुखस्य सुधारस्य कृते धक्कायति: विद्यमानं "सुरक्षितं आङ्ग्लभाषापरीक्षा" (selts) प्रतिरूपं समाप्तं कृत्वा नूतनं आधिकारिकं स्वतन्त्रं परीक्षाप्रणालीं स्थापयितुं-गृहकार्यालयस्य आङ्ग्लभाषापरीक्षा (hoelt) इति। परीक्षायां आङ्ग्लभाषायाः श्रवणस्य, वक्तुं, पठनस्य, लेखनस्य च चत्वारि क्षमतामूल्यांकनानि समाविष्टानि भविष्यन्ति, ये ielts इत्यस्य सदृशानि सन्ति। अपि च, एषा सुधारयोजना वैश्विकस्तरस्य कार्यान्विता भवति, यत्र मुख्यतया चीनदेशः, भारतः, पाकिस्तानः, नाइजीरिया, दक्षिणाफ्रिका इत्यादयः देशाः क्षेत्राणि च सन्ति ।
किं अस्य अर्थः अस्ति यत् ielts परीक्षणं रद्दं कृतम् अस्ति? ब्रिटिश-सर्वकारेण स्पष्टं कृतं यत् एषा परीक्षा मुख्यतया वीजा-आप्रवासनयोः कृते अस्ति, अपि च ielts-परीक्षायाः स्कोराः अद्यापि विश्वविद्यालयैः मान्यतां प्राप्नुयुः इति अवदत् परन्तु ये छात्राः यूके-देशे अध्ययनं कर्तुम् इच्छन्ति, तेषां कृते भविष्ये द्वौ परीक्षौ दातुं प्रवृत्तौ भवितुमर्हति - वीजा-प्राप्त्यर्थं hoelt, महाविद्यालयानाम् विश्वविद्यालयानाञ्च भाषा-अङ्कस्य आवश्यकतां पूरयितुं ielts इति
नॉर्थवेस्टर्न् विश्वविद्यालयस्य मेडिल् स्कूल् आफ् जर्नलिज्म इत्यस्य अपि आरम्भः अस्मिन् वर्षे अभवत्, सः ielts स्कोरं न स्वीकुर्यात्, केवलं toefl तथा duolingo स्कोरं स्वीकुर्यात्। एतेन ielts तथा toefl इत्येतयोः मध्ये स्पर्धा अपि तीव्रा भवितुम् अर्हति, येन अभ्यर्थिनः विदेशे अध्ययनं कुर्वन्तः स्वभाषापरीक्षायोजनायाः पुनः परीक्षणं कुर्वन्ति ।
सम्पूर्णे विश्वे भाषासीमानां आव्हानं क्रियते । यद्यपि यन्त्रानुवादप्रौद्योगिक्याः नूतनाः सम्भावनाः आगताः तथापि अद्यापि समस्याः सन्ति येषां समाधानं कठिनं भवति, यथा सटीकता, प्रवाहः, सन्दर्भबोधः च ब्रिटिश-सर्वकारः नूतन-hoelt-परीक्षा-प्रणाल्याः माध्यमेन भाषा-परीक्षा-प्रकारं परिवर्तयिष्यति, यत् दर्शयति यत् यन्त्र-अनुवाद-प्रौद्योगिकी क्रमेण भाषासञ्चारस्य जनानां धारणाम्, आदतौ च परिवर्तयति |. पारम्परिकभाषापरीक्षारूपेण ielts निरन्तरं आव्हानानां सामनां कुर्वन् अस्ति यत् भविष्ये तस्य विकासः कथं भवति इति।
सर्वं सर्वं यन्त्रानुवादप्रौद्योगिक्याः उन्नतिः भाषापरीक्षासु निरन्तरं परिवर्तनं च अस्माकं कृते नूतनानि दृष्टिकोणानि आनयत्। कृत्रिमबुद्धिप्रौद्योगिक्याः विकासेन सह यन्त्रानुवादप्रौद्योगिक्याः भाषायाः सह जनानां संवादस्य मार्गं परिवर्तयितुं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति भविष्ये विकासे ielts इत्यस्य भाग्यं क्रमेण स्पष्टं भविष्यति।