अन्तर्राष्ट्रीयविद्यालयानाम् दुविधा : “सुवर्णकुंजी” तः “उष्ण आलू” यावत् ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्तर अमेरिकादेशस्य अन्तर्राष्ट्रीयविद्यालये अध्ययनं कृतवती बालिका हैली अन्तर्राष्ट्रीयविद्यालयं गत्वा कृष्णवर्णीयशिक्षकैः बालकानां प्रतिक्रियां दृष्ट्वा "वर्णचक्षुषः" वास्तविकतां अनुभवितुं न शक्नोति स्म अन्तर्राष्ट्रीयविद्यालयेषु प्रवेशार्थं स्पर्धायाः तीव्रता, तथैव विदेशीयशिक्षकाणां संख्यायाः न्यूनता, अध्यापनगुणवत्तायाः न्यूनता च सा दृष्टवती अस्ति अस्य पृष्ठतः बहवः कारणानि सन्ति
शिक्षामन्त्रालयस्य नूतनविनियमेन विदेशीयशिक्षकाणां नियुक्त्यर्थं अधिकानि आवश्यकतानि प्रस्तावितानि सन्ति, येन बहवः विद्यालयाः विदेशीयशिक्षकैः प्रदत्तानां पाठ्यक्रमानाम् न्यूनीकरणं वा निलम्बनं वा कर्तुं बाध्यन्ते। उपभोगस्य अवनतिः, जन्मदरस्य न्यूनता, विदेशीयनिवेशस्य निवृत्तिः इत्यादीनां कारकानाम् संयोजनेन अन्तर्राष्ट्रीयविद्यालयाः पूर्वं मधुर आलूतः उष्ण आलू अभवन्
बीजिंगनगरे अन्तर्राष्ट्रीयविद्यालयप्रवेशस्य स्पर्धा तीव्रा अस्ति, नोर्ड् एङ्गलिया फाङ्गशान् इत्यस्य पतनेन स्थानचयनस्य महत्त्वं प्रकाशितम् अस्ति शुन्यी विलामण्डले अन्तर्राष्ट्रीयविद्यालये नामाङ्कनस्य दबावः वर्धितः अस्ति, तस्मात् विपणनव्ययः नामाङ्कनप्रयत्नाः च वर्धयितव्याः सन्ति। "बेलस्य आरोहणं" मध्यमवर्गीयपरिवारानाम् विकल्पः अभवत् ते अन्तर्राष्ट्रीयमार्गं त्यक्त्वा प्रत्यक्षतया ए-स्तरीयपाठ्यक्रमस्य अध्ययनं कर्तुं चयनं कुर्वन्ति, अथवा ए-स्तरीयपाठ्यक्रमस्य अंशकालिकरूपेण अध्ययनं कर्तुं चयनं कुर्वन्ति, यत् प्रस्थानम् अस्ति तेषां मूलपरिचयात् ।
उच्चविद्यालये परिसरस्य अनुभवः अपि ध्यानयोग्यः बिन्दुः अभवत् । केचन छात्राः सार्वजनिकविद्यालयेषु यथा अपेक्षितं उपलब्धिं न प्राप्नुवन्ति तथा च सामाजिकसम्बन्धस्य अभावं अपि अनुभवन्ति तथा च व्यक्तिगतवृद्धेः अवसराः अपि अनुभवन्ति। अन्तर्राष्ट्रीयविद्यालयानाम् निःशुल्कवातावरणं, रङ्गिणः क्लबक्रियाकलापाः च छात्राणां कृते भिन्नान् अनुभवान् विकासस्य अवसरान् च आनयन्ति।
एतेषां परिवर्तनानां कारणेन अभिभावकानां चिन्तनस्य नूतना दिशा प्राप्ता, ते च अन्तर्राष्ट्रीयविद्यालयानाम् मूल्यस्य पुनः परीक्षणं कर्तुं आरब्धाः। अद्यत्वे अन्तर्राष्ट्रीयविद्यालयाः नूतनानां आव्हानानां सामनां कुर्वन्ति यत् विपण्यमागधायाः अनुकूलनं कथं करणीयम् तथा च छात्राणां शिक्षणरुचिः सामाजिककौशलविकासः च कथं निर्वाहयितुम्?