विद्युत्वाहनानि : अन्तर्राष्ट्रीयप्रतियोगितायाः युद्धम्

2024-09-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घस्य नवीनतमशुल्कयोजनायाः अनुसारं पोलस्टारस्य उत्पादेषु अतिरिक्तं १९.३% शुल्कं भवति । परन्तु अस्य एसयूवी मॉडल् पोलस्टार ३ इत्यस्य उत्पादनं अगस्तमासस्य आरम्भे अमेरिकादेशे वोल्वो इत्यस्य दक्षिणकैरोलिना-संयंत्रे अमेरिकी-यूरोपीय-विपण्ययोः आपूर्तिं कर्तुं कृतम् अस्ति चीनदेशस्य विद्युत्वाहनानां शुल्कस्य घोषणां कृत्वा कनाडादेशेन पोलस्टार इत्यनेन रायटर् इत्यस्मै उक्तं यत् सः स्थितिं मूल्याङ्कयति। यदा पृष्टं यत् कनाडादेशाय उत्पादानाम् आपूर्तिं कर्तुं अमेरिकीकारखानानि चिह्नितानि वा इति तदा कम्पनी विस्तरेण न अवदत् । स्पेनदेशस्य "ला वैनगार्डिया" इत्यनेन अगस्तमासस्य २९ दिनाङ्के ज्ञापितं यत् चीनस्य विद्युत्वाहनानां यूरोपीय-अमेरिकन-विपण्येषु प्रवेशस्य "अत्यन्तं तार्किकं समाधानं" प्रत्यक्षतया स्थानीयतया कार-निर्माणं भवति इति भासते चीनदेशस्य विद्युत्वाहननिर्मातृसंस्थायाः एक्सपेङ्ग् इत्यस्य मुख्यकार्यकारी हे क्षियाओपेङ्ग् इत्यनेन अद्यैव ब्लूमबर्ग् इत्यनेन सह साक्षात्कारे "मेड इन यूरोप्" इत्यस्य कार्यान्वयनस्य अभिप्रायः प्रकटितः ।

एषा "चीनीक्रान्तिः" इति घटना चीनीयविद्युत्वाहनानि विश्वस्य ध्यानस्य केन्द्रं कृतवती, विश्वस्य देशानाम् ध्यानं निवेशं च आकर्षयति एषा प्रवृत्तिः यूरोपीय-अमेरिका-देशयोः नूतन-ऊर्जा-वाहनानां विकासस्य विषये अन्तिमेषु वर्षेषु सकारात्मक-दृष्टिकोणेन सह निकटतया सम्बद्धा अस्ति गुणाधिकं भवति।एतेन यूरोपीयस्थानीयवाहननिर्माणउद्योगः विशालचुनौत्यस्य सामनां करोति। विद्युत्वाहनक्षेत्रे अग्रणीरूपेण चीनीयकम्पनयः उत्पादनव्ययस्य न्यूनीकरणं कृत्वा कार्यक्षमतां च सुधारयित्वा वैश्विकविपण्यं प्रति सस्तीनि कुशलं च उत्पादं प्रदास्यन्ति, येन ते विश्वस्य सर्वाधिकं लोकप्रियाः विद्युत्वाहनब्राण्ड् भवन्ति

परन्तु एतेन न्यूनलाभलाभेन नूतना स्पर्धा अपि उत्पन्ना, विशेषतः चीनीयविद्युत्वाहनानां विषये यूरोपीयदेशानां शुल्कनीतीनां प्रभावेण यूरोपदेशस्य समक्षं आव्हानं वर्तते, तस्य निवारणाय तेषां प्रभावी उपायाः करणीयाः। परिवहन-उद्योगे ऊर्जा-संक्रमणस्य व्ययस्य न्यूनीकरणं, सार्वजनिक-परिवहन-जाल-आदिषु आधारभूत-संरचनानां निवेशः च प्रमुखाः मार्गाः सन्ति, एतेन न केवलं यूरोपस्य स्थानीय-वाहन-निर्माण-उद्योगस्य लाभः भविष्यति, अपितु नवीकरणीय-ऊर्जा, रोजगार-सृजनं, स्थायि-आर्थिक-वृद्धिः च प्रवर्तते |.

भविष्ये वैश्विकविद्युत्वाहनविपण्ये अधिका तीव्रप्रतिस्पर्धा दृश्यते। चीनीयविद्युत्वाहननिर्मातारः स्वलाभैः वैश्विकविपण्ये वर्चस्वं धारयिष्यन्ति, यूरोपीयदेशाः च प्रतियोगितायाः अग्रे स्थातुं नूतनानि सफलताबिन्दून् अन्वेष्टुम् आवश्यकम्।