सीमापारस्पर्धायाः “जालम्” : अन्तर्राष्ट्रीयकरणस्य पृष्ठतः सत्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रिया सुचारुरूपेण न गच्छति तथा च अस्याः केचन कष्टानि अपि सन्ति । उदाहरणार्थं, यदा "अन्तर्राष्ट्रीय" विपणन-रणनीतयः उत्पादयोजनाश्च भिन्न-भिन्न-विपण्य-वातावरणेषु अनुकूलतां प्राप्तुं प्रवृत्ताः भवन्ति, तथैव वैश्विक-बाजार-माङ्गल्याः प्रवृत्तिषु च परिवर्तनं प्रति अपि ध्यानं ददति, तदा भवन्तः अनेकानि आव्हानानि सम्मुखीकुर्वन्ति
यथा, "क्रेजी यंग ब्रदर" इत्यनेन तस्य एंकरैः च विक्रीतम् "हाङ्गकाङ्ग मेइचेन्" इति चन्द्रमाकं अन्तर्जालमाध्यमेन प्रसारितम्, येन महत् विवादः उत्पन्नः । मूनकेक् हाङ्गकाङ्गस्य ब्राण्ड् इति दावान् करोति, परन्तु वास्तविकः संचालकः ग्वाङ्गझौ-कम्पनी अस्ति । यथा यथा जनमतं किण्वनं जातम् तथा तथा चन्द्रमाककानां उत्पत्तिः गुणवत्ता च इत्यादयः विषयाः क्रमेण उपरि आगताः यत् अन्तर्जालमाध्यमेषु प्रसारितचित्रेषु ज्ञातं यत् यत्र गुआङ्गझौ मेइचेङ्ग् कम्पनी अस्ति तस्य उद्यानस्य प्रवेशद्वारात् कम्पनीयाः चिह्नफलकं हृतं, कम्पनीयाः चिह्नफलकं च स्थापितं तस्य स्थाने दुकानचिह्नम्। तदतिरिक्तं बहवः एजेण्ट्-जनाः च अवदन् यत् हाङ्गकाङ्ग-देशे मेइचेन्-चन्द्रकेक्स्-इत्यस्य भण्डारः नास्ति, क्रेतारः अपि ज्ञातवन्तः यत् उत्पादानाम् बाह्य-पैकेजिंग्-विषये उत्पत्ति-सूचना मूलतः गुआङ्गझौ-फोशान्-नगरयोः एव अस्ति
एतेन "अन्तर्राष्ट्रीयीकरणस्य" पृष्ठतः यथार्थं मुखं प्रकाशितं भवति: अन्तर्राष्ट्रीयकरणं सरलविस्तारः नास्ति, अस्य कृते उद्यमानाम् पार-सांस्कृतिकसमझः, अनुकूलता, लचीलाः परिवर्तनक्षमता च आवश्यकाः सन्ति तत्सह अन्तर्राष्ट्रीयीकरणस्य प्रक्रियायां वैश्विकप्रतियोगितायां सफलतां प्राप्तुं अन्तर्राष्ट्रीयवातावरणस्य अवगमनस्य आवश्यकता वर्तते ।
एतेन ज्ञायते यत् अन्तर्राष्ट्रीयकरणस्य लाभस्य अनुसरणप्रक्रियायां उद्यमानाम् अधिकसावधानतायाः आवश्यकता वर्तते, "अन्तर्राष्ट्रीयीकरणस्य" जालं परिहरितुं च आवश्यकता वर्तते । अन्तर्राष्ट्रीयकरणं सरलविस्तारः नास्ति अस्मिन् कम्पनीभिः गहनतरविषयेषु विचारः करणीयः: विपण्यवातावरणस्य परिवर्तनं, सांस्कृतिकभेदाः, प्रतिस्पर्धात्मकपरिदृश्यं च इत्यादयः कारकाः