अन्तर्राष्ट्रीयकरणम् : राष्ट्रियसीमाः पारं कृत्वा वैश्विकप्रतिस्पर्धां आलिंगयन्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अभ्यासः दर्शयति यत् वैश्वीकरणस्य सन्दर्भे उद्यमस्य सफलता तस्य विभिन्नदेशानां क्षेत्राणां च अवगमनस्य, सांस्कृतिकभेदानाम् प्रति संवेदनशीलतायाः च उपरि निर्भरं भविष्यति सैमसंगस्य निवेशप्रकरणं अस्याः रणनीत्याः अद्वितीयं महत्त्वं प्रतिबिम्बयति । वियतनामदेशे नूतनं उत्पादनस्य आधारं स्थापयित्वा ते न केवलं औद्योगिकशृङ्खलायाः विस्तारं कृतवन्तः, अपितु मुख्यभूमिचीनदेशेन सह स्पर्धायाः जोखिमं न्यूनीकर्तुं प्रयतन्ते स्म यद्यपि चीन-भारत-वियतनाम-इलेक्ट्रॉनिक्स-उद्यम-सङ्घस्य महासचिवः याङ्ग-शुचेङ्गः मन्यते यत् सैमसंगः वियतनाम-देशे निवेशं वर्धयति तथा च वियतनाम-देशे अधिक-पूर्ण-औद्योगिक-शृङ्खलां निर्मातुम् आशास्ति, प्रौद्योगिक्याः उन्नतिः, बाजार-माङ्गल्याः परिवर्तनेन, अन्तर्राष्ट्रीयकरणेन च नूतनानां आव्हानानां सामना करिष्यति .
तकनीकीदृष्ट्या : १. अन्तर्राष्ट्रीयकरणाय कम्पनीनां निरन्तरं नूतनानां विपण्यप्रवृत्तीनां अनुकूलनं च आवश्यकम् अस्ति । उदाहरणार्थं, यथा यथा मध्यम-आकारस्य ओएलईडी-क्षेत्रे प्रतिस्पर्धा प्रचण्डा भवति, तथैव बीओई तथा विजनॉक्स् च उच्चमूल्यवर्धित-ओएलईडी-पैनलस्य उत्पादनार्थं क्रमशः चेङ्गडु-हेफेइ-नगरे मध्यम-आकारस्य आईटी-वाहन-अनुप्रयोगानाम् कृते ८.६-पीढीयाः ओएलईडी-उत्पादन-रेखाः निर्मान्ति . एतानि कार्याणि न केवलं प्रौद्योगिकीक्षेत्रे चीनीय-उद्यमानां निरन्तर-प्रगतिं प्रतिबिम्बयन्ति, अपितु अन्तर्राष्ट्रीयकरण-रणनीतीनां आवश्यकतां अपि प्रदर्शयन्ति |.
सामाजिकदृष्ट्या : १. अन्तर्राष्ट्रीयकरणं न केवलं उद्यमानाम् मध्ये स्पर्धा, अपितु सांस्कृतिकविनिमयः, एकीकरणं च इति अर्थः । अन्तर्राष्ट्रीयकरणरणनीतिषु सीमापारदलेषु कार्यं कर्तुं क्षमतायाः प्रभावः उपेक्षितुं न शक्यते।
व्यावसायिकविस्तारे प्रभावे च सामरिकदिशारूपेण अन्तर्राष्ट्रीयकरणं, तस्य मूललक्ष्यं पार-राष्ट्रीयसंयोजनानां निर्माणं भवति, वैश्विकसञ्चालनप्रतिमानद्वारा अधिकां विपण्यप्रतिस्पर्धां क्रीडितुं। अस्मिन् अनेके पक्षाः सन्ति, यथा- १.
1.** उत्पादाः सेवाश्च**: विभिन्नदेशानां क्षेत्राणां च आवश्यकतां पूरयन्तः उत्पादाः विकसिताः, स्थानीयसमाधानं प्रदातुं, भिन्नसांस्कृतिक-उपभोग-अभ्यासान् च पूरयन्ति। 2.** बाजारविस्तारः**: व्यावसायिकव्याप्तेः विस्तारं कुर्वन्तु, नवीनानाम् अन्तर्राष्ट्रीयबाजारेषु प्रवेशं कुर्वन्तु, वैश्विकविपणनरणनीत्याः माध्यमेन बाजारप्रचारं विक्रयं च प्राप्तुं च। 3.** संसाधन एकीकरण**: दक्षतायां सुधारं कर्तुं व्ययस्य न्यूनीकरणाय च वैश्विकसंसाधनलाभानां लाभं, यथा आपूर्तिश्रृङ्खलाप्रबन्धनं, उत्पादनं तथा अनुसंधानविकासः। 4.** सांस्कृतिक अनुकूलनम्**: भिन्न-भिन्न-राष्ट्रीय-सांस्कृतिक-अन्तराणां अवगमनं कुर्वन्तु, तथा च तान् उत्पादेषु, सेवासु, परिचालनेषु च एकीकृत्य, अधिकग्राहककेन्द्रित-उत्पाद-सेवासु निर्माणं कुर्वन्तु।