एकः निद्रालुः बंधकविपणः : पूर्वदेयतायाः आयुः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
षट् प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां शुद्धलाभः सामान्यतया स्थिरः अस्ति यद्यपि अस्मिन् वर्षे प्रथमार्धे समग्रलाभस्तरः न्यूनः अभवत् तथापि ते अद्यापि तुल्यकालिकं स्थिरं प्रवृत्तिं धारयन्ति। २०२४ तमस्य वर्षस्य प्रथमार्धे कुलशुद्धलाभः ६८३.३८८ अरब युआन् यावत् भविष्यति, अन्तरिमलाभांशः च घोषितः भविष्यति, यस्य कुलं प्रायः २०४.८ अरब युआन् भविष्यति इति अपेक्षा अस्ति एतेन ज्ञायते यत् आर्थिकवातावरणे परिवर्तनस्य प्रतिक्रियां दातुं राज्यस्वामित्वयुक्तेषु बङ्केषु अद्यापि निश्चिता क्षमता अस्ति ।
परन्तु पुनर्वित्तपोषणेन सह ये आव्हानाः आगच्छन्ति तेषां अवहेलना कर्तुं न शक्यते । पुनः बंधकीकरणे विद्यमानगृहस्वामिनः ऋणजागृतिः सम्पत्तिमूल्यांकनं च भवति यदि स्वामिनः बंधकस्य अवधिः अतिक्रान्तः भवति तर्हि पुनः बंधकं कुर्वतः बैंकस्य कृते तत् दुर्बलयोग्यतायुक्तं, दुर्बलं पुनर्भुक्तिक्षमता च युक्तं सम्पत्तिपैकेज् ग्रहणस्य बराबरम् अस्ति फलतः पुनः बन्धकं सम्भवति चेदपि पुनर्बन्धकबैङ्केन स्वामिनः सम्पत्तिमूल्यं पुनः मूल्याङ्कनं करणीयम् यत् स्वस्य कार्यभारस्य जोखिमं न्यूनीकर्तुं शक्यते
"पुनर्बंधक" सरलः विकल्पः नास्ति ." तदतिरिक्तं केन्द्रीयबैङ्कस्य मौद्रिकनीतिविभागस्य वरिष्ठाधिकारिणः संकेतं दत्तवन्तः यत् निक्षेपदरेषु अग्रे न्यूनता प्रतिरोधस्य सामनां कर्तुं शक्नोति, यस्य प्रभावः बैंकव्याजआयस्य उपरि महत्त्वपूर्णः भविष्यति। 80bp इत्यस्य एकवारं व्याजदरे कटौतीं गृहीत्वा, बङ्कानां व्याज-आयः प्रायः 304 अरबं न्यूनीकरिष्यते, यत् 2023 तमे वर्षे बङ्क-उद्योगस्य शुद्धलाभस्य 12.77% भागं भवति, यत् 2.38 खरबं भवति।अस्य अर्थः अस्ति यत् निक्षेपव्याजदरसमायोजनेन प्रत्यक्षतया... समग्रबाजारस्य अपेक्षाः च पूंजीप्रवाहस्य परिवर्तनं प्रवर्धयन्ति।
अन्तिमेषु वर्षेषु निक्षेपव्याजदरेषु न्यूनता भवति यत् एतत् न केवलं बैंकव्याजआयस्य परिवर्तनस्य कारकं भवति, अपितु सामाजिकनिवेशमागधायां उपभोगमागधायां च परिवर्तनं प्रतिबिम्बयति विभिन्नस्थानेषु लघुमध्यम-आकारस्य बङ्काः अपि स्वस्य निक्षेपव्याजदराणि न्यूनीकृतवन्तः, यत् शङ्घाई-बैङ्केन १.५५% तः एकवर्षीयनिक्षेपव्याज-दरं यावत् एतेषां कार्याणां अर्थः अस्ति यत् समग्र-विपण्य-अपेक्षासु परिवर्तनं निरन्तरं भविष्यति