लोङ्गली मत्स्यः पङ्गसियसः च : खाद्यजगति एकः "नकली"

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वस्तुतः अजगरमत्स्यः भवता कल्पितः "समुद्रकुलीनः" नास्ति । अयं प्लेस्-आकारः मत्स्यः अस्ति यः अपतटीयसमुद्रतलस्य उपरि निवसति, सामान्यतया ७० से.मी. पङ्गासियसः वियतनामदेशस्य मेकाङ्ग-डेल्टा-नगरात् थाईलैण्ड-देशस्य चाओ-फ्राया-नद्याः बेसिन-नगरात् च अधिकतया "धोखाधड़ी" इव अस्ति - मुख्यतया दक्षिणपूर्व एशियायां उत्पाद्यमानस्य पङ्गासियस-बोकोर्टी-प्रकारस्य अस्य आकारः १.५ मीटर् यावत् भवितुम् अर्हति, तस्य भारः च १.५ मीटर् ।

तयोः स्वरूपान्तरं एकदृष्ट्या स्पष्टं भवति यत् अजगरमत्स्यः बृहत्तरः समतलः च भवति, पङ्गसः तु स्थूलः, समतलः, लघुः च भवति परन्तु विपण्यमूल्यानां विषमतायाः कारणात् प्रायः "नकली" इत्यस्य कारणेन विवादाः उत्पद्यन्ते । विशेषतः यदा भवन्तः सुपरमार्केट् मध्ये "longli fish" इति चलच्चित्रं पश्यन्ति तदा भवन्तः प्रायः न्यूनमूल्येन आकृष्टाः भवन्ति, परन्तु तस्य यथार्थपरिचयः ज्ञातुं कठिनं भवति

कोड्-तैल-मत्स्यानां भाग्यं पङ्गस-लोङ्गली-मत्स्यानां भाग्यात् सर्वथा भिन्नम् अस्ति । कोड् कोडिडे परिवारस्य आर्कटोगाडु-जातेः चत्वारि मत्स्यजातयः निर्दिशन्ति तेषां मांसं स्वादिष्टं भवति, तस्य पोषणमूल्यं च अधिकं भवति । स्निग्धमत्स्यस्य नाम लेपिडोसाइबियम फ्लेवोब्रुनेम इति भवति, यत् गहनसमुद्रस्य मत्स्यं अपि भवति, तस्य मांसं समानरूपेण स्वादिष्टं भवति, तस्य स्वादः कोड् इव भवति, परन्तु तस्य बनावटः, तैलस्य मात्रा च भिन्ना भवति, अतिसारस्य च प्रवृत्तिः भवति

खाद्य उद्योगे "नकली" सामग्रीः महत्त्वपूर्णां भूमिकां निर्वहति, ते न केवलं उपभोक्तृणां रुचिं प्रभावितयन्ति, अपितु स्वास्थ्यसमस्यां अपि जनयन्ति ।

तथापि किमपि न भवतु, एतेषां "नकली" अवयवानां सम्मुखे अस्माभिः सतर्काः भवितव्याः, तेषां परिचयस्य क्षमता च सुधारः करणीयः, येन वयं स्वादिष्टभोजनस्य आनन्दं यथार्थतया भोक्तुं शक्नुमः