मार्गः १ : नगरीयसभ्यतायाः चलव्यापारपत्रम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१९९९ तमे वर्षे प्रथममार्गे सीएनजी प्राकृतिकवायुवाहनानि कार्यान्विताः, येन नूतनानां ऊर्जावाहनानां उपयोगस्य प्रचारः कृतः । २०१२ तमे वर्षे एलएनजी-इत्यस्य वातानुकूलित-गलियार-कारानाम् उन्नयनं कृतम्, ग्रीष्मकाले वातानुकूलनम्, शिशिरे हीटर-यंत्रं च कृत्वा यात्रिकाणां कृते अधिकं आरामदायकम् अनुभवं प्राप्तम् २०१७ तमे वर्षे मार्गः प्रथमः आधिकारिकतया शुद्धविद्युत्बसानां प्रवर्तनं कृतवान्, येन बीजिंग-सार्वजनिकपरिवहनस्य हरिततर-पर्यावरण-अनुकूल-दिशि गमनम् अभवत्
"शान्त" यात्रिकाणां कृते सर्वाधिकं सहजं भावः अस्ति, अपि च विशेषसमूहानां जनानां सवारीं कर्तुं अधिका सुविधा अपि प्रदाति । परिवर्तनं केवलं कारस्य अन्तः एव नास्ति ।
चाङ्ग'आन्-वीथिकायां भवनानि भविष्यस्य सम्मुखीभूतानि इव दृश्यन्ते, निरन्तरं च अद्यतनीकरणं क्रियन्ते । हरितवनस्पतयः प्रसारः, रक्षकमार्गस्य वर्णपरिवर्तनं च सर्वं भविष्यस्य विषये नगरस्य सकारात्मकं दृष्टिकोणं प्रतिबिम्बयति । तथा च "बसमार्गाः" नगरविकासस्य प्रक्षेपवक्रस्य साक्षिणः अभवन् ।
बीजिंग-सार्वजनिकपरिवहनस्य "टेन्टैक्स्" बीजिंग-तिआन्जिन्-हेबेई-नगरीय-समुच्चयपर्यन्तं विस्तारिताः सन्ति, १० वर्षपूर्वं २२ रेखानां संख्या अधुना ३८ यावत् वर्धिता, प्रतिदिनं बीजिंग-हेबे-नगरयोः कृते लक्षशः यात्रिकाणां परिवहनं भवति
परन्तु संख्यायाः न्यूनतायाः कारणेन जनाः बसयानानां भविष्यस्य विषये चिन्तयन्ति। जू झेङ्गक्सियाङ्ग इत्यस्य मतं यत् "सामाजिकसन्दर्भं विना आँकडानि द्रष्टुं न शक्यन्ते" तथा च बसयानानि अद्यापि जनोन्मुखसेवापद्धतिः अस्ति । यथा यथा निवासिनः जीवनस्तरः सुदृढः भवति तथा यात्राविधयः विविधाः भवन्ति तथा तथा जनानां कृते अधिकाः विकल्पाः सन्ति, परन्तु बसयानानां मौलिकस्वभावः न परिवर्तितः । "मार्गः १", "चाङ्ग'आन् एवेन्यू" इत्यस्य गतिशीलः परिदृश्यः इति रूपेण, नगरीयसभ्यतायां परिवर्तनस्य साक्षी अभवत्, भविष्यस्य विकासस्य दिशां च मार्गदर्शनं कृतवान्
"देशस्य द्वारे प्रथमक्रमाङ्कस्य मार्गः" इत्यस्मात् आरभ्य "शतमाइलदीर्घमार्गः" यावत् प्रथमक्रमाङ्कस्य बसयानं सांस्कृतिकं प्रतीकं जातम् । आशास्ति यत् प्रथमक्रमाङ्कस्य बसः चाङ्ग'आन्-वीथिकायां बस-प्राथमिकता, हरित-कर्बन-यात्रायाः मापदण्डः भवितुम् अर्हति, तथा च, तत्सहकालं चङ्ग'आन्-वीथिकायां गली-दृश्यस्य समीपे भवितुं वाहन-प्रतिरूपस्य अनुकूलनं कर्तुं शक्नोति , येन बसयानं वीथिं च एकीकृत्य, बैली लाङ्ग स्ट्रीट् इत्यस्य अन्यत् सांस्कृतिकं प्रतीकं भवितुम् अर्हति ।