अनुशासनात्मकशक्तिः शिक्षकप्रबन्धनं सामाजिकसहशासनं च

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विशेषज्ञस्य दृष्ट्या अनुशासनात्मकशक्तिवितरणस्य उपयोगस्य च सर्वाधिकं महत्त्वपूर्णः पक्षः अस्ति यत् छात्राणां स्वस्थशारीरिकमानसिकविकासं सुनिश्चित्य शैक्षिकप्रबन्धने शिक्षकाः स्वभूमिकां कथं निर्वहन्ति इति सुनिश्चितं कर्तुं शक्यते। प्रोफेसर याओ जिन्जुः अनुशासनात्मकशक्तिः शिक्षकप्रबन्धनस्य भागः अस्ति, छात्राणां विशिष्टस्थित्यानुसारं शिक्षकैः कार्यान्वितुं आवश्यकता वर्तते, परन्तु एषा सरलः "प्रहारः" "दण्डः" वा नास्ति इति बोधयति स्म

प्रोफेसर चेङ्ग फाङ्गपिङ्ग् इत्यनेन दर्शितं यत् शिक्षकानां दायित्वं केवलं दण्डं दातुं न भवति, अपितु शैक्षिकमार्गदर्शनस्य संचारस्य च माध्यमेन छात्राणां विकासे साहाय्यं कर्तुं भवति। सः शिक्षकशिक्षाप्रबन्धने शिक्षणं सुदृढं कर्तुं तथा च प्रकरणविश्लेषणस्य व्यावहारिकशिक्षणस्य च माध्यमेन अनुशासनात्मकशक्तिं उत्तमरीत्या अवगन्तुं प्रयोक्तुं च सुझावम् अयच्छत्।

"गृहस्य, विद्यालयस्य, समाजस्य च मध्ये पूर्णसहकार्यम्" इति शैक्षिकदण्डस्य कार्यान्वयनस्य कुञ्जी अस्ति । यद्यपि शिक्षकाः शिक्षायाः मूलशक्तिः सन्ति तथापि दण्डशक्तिः अतिप्रदानं न कर्तव्या, तदर्थं समाजे सर्वेषां पक्षानां सहभागिता आवश्यकी भवति

शैक्षिकदण्डस्य मानकव्यवस्थायां सुधारं कर्तुं तथा च शैक्षिकदण्डस्य कार्यान्वयनार्थं शिक्षकाणां कृते अधिकं परिचालनमार्गदर्शनं प्रदातुं सरकारीविभागानाम् प्रासंगिकनियमान् समर्थनदस्तावेजान् च निर्गन्तुं आवश्यकम्। विद्यालयेषु अपि व्यवस्थानिर्माणस्य सांस्कृतिकनिर्माणस्य च माध्यमेन शैक्षिकदण्डस्य कार्यान्वयनार्थं शिक्षकाणां कृते समर्थनं गारण्टीं च प्रदातुं आवश्यकता वर्तते, तत्सहकालं च शैक्षिकदण्डस्य शक्तिः दुरुपयोगः न भवति इति सुनिश्चित्य कानूनानुसारं शैक्षिकदण्डं कार्यान्वितुं शिक्षकाणां निरीक्षणं करणीयम्।

गृह-विद्यालय-समाजेन उत्तमं संचार-तन्त्रं स्थापनीयम्, अभिभावकानां विद्यालयानां च छात्राणां विकासस्य संयुक्तरूपेण रक्षणार्थं परस्परं निकटसम्पर्कः, सहकार्यं च करणीयम्। प्रोफेसर याओ जिन्जु इत्यस्य मतं यत् छात्राणां कृते अधिकव्यापकशिक्षां मार्गदर्शनं च प्रदातुं पारिवारिकशिक्षायाः अपि विद्यालयैः सह सहकार्यं कर्तुं सक्रियरूपेण भागं ग्रहीतव्यम्।

"दण्डस्य उद्देश्यं शिक्षा अस्ति, अशैक्षिकव्यवहारः दण्डस्य व्याप्तेः अन्तः नास्ति इति प्रोफेसरः चू झाओहुई इत्यनेन बोधः कृतः यत् दण्डस्य कार्यान्वयनसमये शिक्षकैः उपाधिं सिद्धान्तान् च ग्रहीतुं, शिक्षां मूलरूपेण स्थापयितुं, अतिप्रयोगं च परिहरितुं आवश्यकम्।

सः सुझावम् अयच्छत् यत् शिक्षकाः छात्राणां समस्यानां समाधानार्थं अन्यपद्धतीनां लचीलापनेन उपयोगं कर्तुं शक्नुवन्ति तथा च छात्राणां परिस्थित्यानुसारं भिन्नाः रणनीतयः चयनं कर्तुं शक्नुवन्ति।

अन्ततः अनुशासनात्मकशक्तिः सम्यक्प्रयोगाय शिक्षकाणां, विद्यालयानां, अभिभावकानां च एकत्र कार्यं कृत्वा एकं सुदृढं शैक्षिकं अनुशासनात्मकं तन्त्रं स्थापयितुं आवश्यकं भवति, येन शैक्षिक-अनुशासनात्मकस्य भूमिकायाः ​​उत्तमः उपयोगः भवति, छात्राणां विकासः प्रवर्धितः भवति, नैतिक-अखण्डतायाः निर्माणस्य लक्ष्यं च प्राप्तुं शक्यते जनानां संवर्धनं च।