लिथोग्राफी प्रौद्योगिक्यां प्रगतिः : ५५nm तः २८nm पर्यन्तं, घरेलुचिपनिर्माणे चुनौतीः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु उच्चतरसटीकतां लघुचिप् आकारं च अनुसृत्य निर्मातारः तान्त्रिकचुनौत्यस्य सामनां कुर्वन्ति । तेषु आच्छादनसटीकता प्रमुखकारकेषु अन्यतमम् अस्ति । यद्यपि 65nm रिजोल्यूशनयुक्तानां घरेलु-duv-लिथोग्राफी-यन्त्राणां ओवरले-सटीकता ≤8nm-पर्यन्तं प्राप्तवती अस्ति, तथापि एतत् केवलं कारखाना-मानकम् अस्ति, यत् वास्तविक-प्रक्रिया-प्रक्रियायां त्रुटिं जनयिष्यति, अन्तिम-ओवरले-इत्येतत् न्यूनं भवितुम् अर्हति, अपेक्षित-लक्ष्यं पूरयितुं असफलम्

तकनीकीदृष्ट्या बहुविधं प्रकाशनं सीमां भङ्गयितुं प्रमुखेषु तान्त्रिकसाधनेषु अन्यतमम् अस्ति । द्विगुणं चतुर्गुणं च एक्सपोजरं प्रभावीरूपेण ओवरले न्यूनीकर्तुं शक्नोति तथा च उच्चतरं परिशुद्धतां लघुचिप् आकारं च प्राप्तुं शक्नोति । परन्तु अस्य कृते प्रकाशशिलालेखनयन्त्रस्य अधिका आच्छादनसटीकता आवश्यकी भवति यत् बहुविधप्रकाशनस्य सटीकता सुनिश्चिता भवति ।

तस्य विपरीतम् उद्योगेन asml nxt:1970 (immersed duv) तथा nxt:1980 (immersed duv) इत्येतयोः लाभः दृष्टः । एतौ लिथोग्राफीयन्त्रौ २८nm प्रक्रियायाः सामूहिकनिर्माणे प्रमुखभूमिकां निर्वहन्ति तथा च चिपनिर्मातृभ्यः उच्चतरसटीकतां अधिकशक्तिशालिनां च उत्पादनक्षमतां प्रदास्यन्ति परन्तु एतेन औद्योगिकप्रौद्योगिकीविकासस्य भिन्नाः चरणाः अपि दर्शिताः सन्ति ।

एतत् लक्ष्यं प्राप्तुं घरेलुशिलालेखनयन्त्रनिर्मातारः अपि परिश्रमं कुर्वन्ति । शुष्क duv तः डुबकी duv प्रति परिवर्तनं महत्त्वपूर्णः मोक्षबिन्दुः अस्ति, तथा च वास्तविकं सफलतां प्राप्तुं तकनीकीकठिनतानां निवारणस्य आवश्यकता वर्तते। एएसएमएल इत्यनेन २००६ तमे वर्षे प्रथमं सामूहिकरूपेण उत्पादितं विसर्जन-डीयूवी-लिथोग्राफी-यन्त्रं xt: १७००i-इत्येतत् प्रारब्धम्, यत् कैनन्-निकोन-योः पराजयं कृत्वा लिथोग्राफी-यन्त्र-बाजारे अग्रणीस्थानं प्राप्तवान्

भविष्ये वैश्विकप्रतियोगितायां सफलतां प्राप्तुं घरेलुशिलालेखनयन्त्रनिर्मातृभिः निरन्तरं परिश्रमं कर्तुं अन्तर्राष्ट्रीयप्रतियोगिभिः सह निकटसहकार्यं च स्थापयितुं आवश्यकता वर्तते। यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा वयं अधिकानि उन्नतानि चिप् निर्माणप्रौद्योगिकीम् पश्यामः तथा च कृत्रिमबुद्धिः, स्वायत्तवाहनचालनम्, चिकित्सासेवा इत्यादिषु क्षेत्रेषु अधिकशक्तिशालिनः प्रदर्शनं अनुप्रयोगपरिदृश्यानि च आनयिष्यामः।