सोनोस् : नवीनतायाः मूल्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कर्मचारिणां सम्मुखे स्पेन्स् निश्छलक्षमायाचनेन प्रतिबद्धतायाश्च तनावं न्यूनीकर्तुं प्रयतितवान् । सः स्वीकृतवान् यत् अन्तर्निहितः दोषः सम्यक् समाधानः नास्ति, एप्-प्राचीनसंस्करणानाम् पुनर्स्थापनार्थं च व्यापार-सम्बन्धस्य आवश्यकता वर्तते इति । कर्मचारिणां दृष्टौ एषा "स्थगित" प्रक्रिया इव दृश्यते, केचन जनाः मन्यन्ते यत् यत् आवश्यकं तत् मौखिकप्रतिबद्धता न तु कर्म एव ।
सोनोस् इत्यस्य विपण्यमूल्यं क्षीणं जातम्, प्रतिद्वन्द्वीनां उदयेन च दबावः वर्धितः । एप्पल्-गूगल-योः उत्पादानाम् अपेक्षया तेषां स्मार्ट-स्पीकर्-मध्ये अवर्णनीयशक्तिः नास्ति इति दृश्यते । वायरकटरस्य निवृत्तिः सोनोस् इत्यस्य सम्मुखीभवति कष्टानि अपि प्रकाशयति ।
परन्तु स्पेन्स् इत्यनेन "प्रश्नं पृच्छतु" इति सत्रे २५०,००० तः अधिकानां उपयोक्तृणां सम्मुखे स्वस्य दृढं मनोवृत्तिः दर्शिता, तथा च स्पष्टं कृतम् यत् एप्लिकेशनस्य पुरातनसंस्करणस्य पुनर्स्थापनं पुनः न भविष्यति इति एषः निर्णयः प्रशंसकानां कृते निराशाजनकः अस्ति, परन्तु तस्य अर्थः अपि अस्ति यत् ते समस्यायाः समाधानार्थं परिश्रमं कुर्वन्ति।
स्पेन्सस्य कार्ययोजना शून्यप्रतिज्ञाः न, अपितु वास्तविकक्रिया एव । सः ई-मेल-खातं धारयति, काश्चन शिकायतां च व्यक्तिगतरूपेण सम्पादयति, कार्यद्वारा विश्वासं समर्थनं च प्राप्तुं स्वस्य इच्छां प्रदर्शयति । तस्मिन् एव काले सः निवेशकान् आश्वासितवान् यत् क्रिसमस-अवकाशात् पूर्वं सर्वेषां विषयाणां समाधानं भविष्यति इति।
तथापि कालः सारस्य एव । यदि सोनोस् शीघ्रमेव समस्यां निवारयितुं न शक्नोति तर्हि सः स्वस्य नेतृत्वस्थानं हातुं जोखिमं कर्तुं शक्नोति। विशेषज्ञविश्लेषणं दर्शयति यत् बहुकक्षव्यवस्थापनस्य विशेषज्ञता सोनोस् इत्यस्य प्रतिस्पर्धात्मकं लाभं भवति, एकदा तस्य मरम्मतं जातं चेत् उपभोक्तारः पुनः सोनोस् इत्यस्य "समर्थनं" कर्तुं चयनं करिष्यन्ति, परन्तु अल्पकाले एव लक्ष्यं प्राप्तुं शक्यते वा इति परिणामेषु निर्भरं भवति कालान्तरे ।